A 426-17 Samarasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/17
Title: Samarasāra
Dimensions: 25.5 x 8.2 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1747
Acc No.: NAK 4/1684
Remarks:


Reel No. A 426-17 Inventory No. 59751

Title Samarasāra and Samarasāraṭīkā

Author Rāmacandrasomayājī and Bharata

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; some lines of the very beginning and very end of the each folio are damaged

Size 24.5 x 8.2 cm

Folios 21

Lines per Folio 8–11

Foliation figures in the lower right-hand margin under the word rāma and in the upper left-hand margin on the verso

Date of Copying ŚS 1747

Place of Deposit NAK

Accession No. 4/1684

Manuscript Features

Excerpts

«Beginning of the root text:»

natvā gurūn samālokyaḥ(!) svaraśāstrāṇi bhūriśaḥ ||

vakṣe(!) yuddhajayopāyaṃ dhārmikāṇāṃ mahīkṣitāṃ || 1 ||

bahudhā vidadhe sadā(5)śivo tra

svarataṃtrāṇi tadekavākyatāṃ tu ||

bhagavān ayam eva veda samyag

gurumārgānugato ʼparas tu lokaḥ | 2 ||     || 2 ||      || 2 || (fol. 1v4–5)

«Beginning of the commentary:»

/// -thakṛt prārīpsitagraṃthaparisamāptiparipaṃthipratyūhāpohāya śiṣṭācāraparipālanāya guruṃ pratijānīte natveti || (fol. 1v1)

«End of the root text:»

vaṃśe vatsamunīśvarasya śivadāsākhyād uruṣyātita[[ḥ]](!)

samrādagnicid āpa yasya (7) janakaḥ śrīsūryyadāso janiḥ(!) |

yan mātur yaśasā diśo daśa diśā lakṣmyā valakṣā vyadhāt

saṃprājya svaraśāstrasāravicitaṃ (8) rāmo vasaṃ naimiṣe || 85 || (fol. 21r6–8)

«End of the commentary:»

āhur iti yataḥ kāraṇāt svadehacinhnāni mukhyaṃ śakuna(!) āhuḥ gargā- /// (21v1)sa rāmacaṃdranāmā somayājī kaviḥ | naimiṣe aranya(!) vasan prājyaṃ ya(!) svaraśāstraṃ tasya yaḥ †sārotyuṣa†yuktośas(!) tasya riciṃti(!) saṃcayaṃ vyakarod iti anva(2)yaḥ || 85 || (fol. 21r9–21v1)

«Colophon of the root text:»

iti rāmacaṃdrasomayā(!)viracitaśa(!)marasāraṭīkāyāṃ bharatakṛtāyāṃ samāptīti(!) ||     || śubham ||     || (fol. 21r8)

«Colophon of the commentary:»

iti śrīrāmacaṃdrasomayā(!)viracitaśa(!)maraśā(!)raṭīkāyāṃ(!) bharatakṛtā samāptīti(!) ||     || śāke 1747 jyeṣṭhakṛṇacaturdaśyāṃ śome(!) likhitaṃ śubhaṃ (fol. 21v2)

Microfilm Details

Reel No. A 426/17

Date of Filming 03-10-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-08-2007

Bibliography