A 426-24 Ṣaṭpañcāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/24
Title: Ṣaṭpañcāśikā
Dimensions: 35 x 16 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1896
Acc No.: NAK 5/4093
Remarks: w ṭīkā; I


Reel No. A 426-24 Inventory No. 63768

Title Ṣaṭpañcāśikā and #Ṣaṭpañcāśikāvṛtti

Remarks The Ṣaṭpañcāśikā is also known as the Horāṣaṭpañcāśikā.

Author Pṛthuyaśas (root text), Bhaṭṭotpala (commentary)

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete; slightly damaged

Size 35.0 x 16.0 cm

Folios 15

Lines per Folio 13–16

Foliation figures on the verso, in the upper left-hand margin under the marginal title ṣaṭ.ṭī. and in the lower right-hand margin under the word rāma

Scribe Vyāsadīnānātha

Date of Copying SAM (VS) 1896

Place of Deposit NAK

Accession No. 5/4093

Manuscript Features

Exp. 2 contains a beautifully decorated cover-leaf, in the middle of which is written śrīkṛṣnasahāya || ||❁ atha ṣaṭpañcāśikā prāraṃbhaḥ patrasaṃkhyā 15 ||| || vyāsadīnānātha ||||

The root text is situated in the middle of folios, and the commentary is above and below it.

Fol. 15 contains a few lacunae; otherwise the text is complete.

Excerpts

«Beginning of the root text:»

|| śrīgaṇeśāya namaḥ ||

praṇipatya raviṃ mūrddhnā

varāhamihirātmajena pṛthuyaśasā ||

praśne kṛtārthagahanā

parārtham uddiśya sadyaśasā || 1 || (fol. 1v7–8)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ || ||

praṇipatyeti

varāhamiharātmajena varāhamiharākhyasyācāryasyātmajena putreṇa | pṛthuyaśasā pṛthuyaśa ity abhidhānaṃ yasya tena raviṃ sūryaṃ bhaṭṭāri(!)kaṃ mūrddhnā mastakena praṇipatya namaskṛtya | (fol. 1v1–2)

«End of the root text:»

saumyayutorkkaḥ saumyaiḥ

saṃdṛṣṭaś cāṣṭamarkṣasaṃsthaś ca

tasmād deśād anyagataḥ

sa vācyaḥ pitā tasya 12 [[55]]

aṃśakāt(!) jñāyate dravyaṃ dreṣkāṇais taskarāḥ smṛtāḥ

rāśibhyaḥ kāladigdeśā vayo jātiś ca lagnapāt (8)|| 56 [[13]] || (fol.14v 6–8)

«End of the commentary:»

śanāvatīvṛddho asīty abdaḥ athavā pūrvam evoktaṃ evaṃ vayaḥ syāt puru(16)ṣeṣv iti +++ṇādijīvasitau viprāṇāṃ kṣatriyasyāroṣṇagaviṣāṃ caṃdraḥ śūdrādhipaḥ jñaḥ śaniḥ śaṃkarabhavānām iti || (fol. 15v15–16)

«Colophon of the root text:»

iti śrīdaivajñavarāhamihirātmajapṛthuyaśaviracite ṣaṭpaṃcāsikāyāṃ miśrikādhyāyaḥ || (9) saptamaḥ 7 samāpteyaṃ ṣaṭpaṃcāsikā || (fol. 14v8–9)

«Colophon of the commentary:»

iti śrī(bhaṭṭotpala)viracite ṣaṭpaṃcāsikāvṛttau miśrikā nāma saptamo dhyāyaḥ || 7 || samāpteyaṃ ṣaṭpaṃcāsikāvṛttiḥ śubhaṃ (18) (samvat) 1896 pauṣamāse śuklapakṣe tithau2 caṃdre || likhitaṃ vyāsadīnānāthena ātmapaṭhanārthaṃ śubhaṃ | (fol. 15v17–18)

Microfilm Details

Reel No. A 426/24

Date of Filming 03-10-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-08-2008

Bibliography