A 426-28 Śanyardhakāṇḍa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/28
Title: Śanyardhakāṇḍa
Dimensions: 24.5 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1859
Acc No.: NAK 5/2988
Remarks:


Reel No. A 426-28 Inventory No. 61701

Title Śanyarghakāṇḍa

Remarks In the preliminary list of MS, the title was given as Śanyardhakāṇḍa.

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 9.0 cm

Folios 5

Lines per Folio 7

Foliation figures in the upper left hand margin under the abbreviation śani. and word śiva ; in the lower right-hand margin under the word rāmak on the verso

Date of Copying VS 1859

Place of Deposit NAK

Accession No. 5/2988

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha śaniarghakāṃḍa (!) liṣyate ||

meṣarāśigatāśaurī (!) durbhikṣaṃ ca pravarttate ||

dillīmaṃḍalayor mmadhye aṃtarvedhas tathaiva ca || 1 ||

pūrvadeśe ca durbhikṣaṃ vigrahaṃ vidūraṃ tathā ||

gujarātre ca durbhikṣaṃ vigrahaṃ nātra saṃśaya (!) || 2 ||

etāni deśadurbhikṣaṃ (!) śrūyate nātra saṃśaya (!) ||

vighnakarttā ca durbhikṣaṃ śaurī yatnena ciṃtayet || 3 || (fol. 1v1–3)

End

tṛṇaṃ nāsti mahīṃ kuryāt dhānyāni ca viśeṣataḥ ||

dviguṇaṃ triguṇaṃ yāṃti paścāc caiva caturguṇaṃ (!) || 56 ||

tilatailamaharghāṇI (!) rasānāṃ ca maharghatā ||

godhūmamudgamāṣāś ca guḍāni yavaśālaya (!) || 57 ||

etāni sarvaannāni (!) vāṣarāṇi tathaiva ca ||

ete maharghatā (!) yāṃti lābhaṃ caiva prajāyate || 58 || (fol. 5r3–6)

Colophon

iti mīnarāśiśaniphalamºº || iti dvādaśarāśiśaniarghakāṃḍaśanaiścarasaṃpūrṇaṃ (!) ||     || ❁ ||      || ❁ || śaṃvat (!) 1859 || ❁ || rāma rāma (fol. 5r6–7)

Microfilm Details

Reel No. A 426/28

Date of Filming 03-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r

Catalogued by MS

Date 25-06-2007

Bibliography