A 426-6 Samarasāra(saṅgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 426/6
Title: Samarasāra(saṅgraha)
Dimensions: 25 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1695
Acc No.: NAK 4/1158
Remarks:

Reel No. A 426/6

Inventory No. 59747

Title Samarasāra

Remarks

Author [Rāma Vājapeyī]

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Binding Hole

Folios 8

Lines per Folio 10–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa. sā. and in the lower right-hand margin under the word rāma

Date of Copying SAM (ŚS) 1695

Place of Deposit NAK

Accession No. 4/1158

Manuscript Features

On the cover leaf is written:

samarasārasaṅgrahaḥ
rāmavājapeyīkṛtaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā gurūn samālocya svaraśāstrāṇi bhūriśaḥ ||
vakṣe (!) yuddhajayopāyaṃ dharmikāṇāṃ (!) mahīkṣitām || 1 ||

vahu(2)dhā vidadhe sadāśivo tra
svarataṃtraṇi tad ekavākyatāṃ tu ||
bhagavān ayam eva veda samyag
gurumārgānugato parastu lokaḥ || 2 || (fol. 1v1–2)

End

sanmukho vāmasaṃsthā vā yasyeyaṃ rāhumaṃḍalī
parājayo bhavet tasya vādadyūtaraṇādiṣu 4

(3) pratipadau tu kramaśo naiṛtyādikrams tathā
tithikālaṃ vijānīyā (!) naṣṭeṃduḥ paścimas tathā 5 || (fol. 8r2–3)

Colophon

†itithikālajñānaṃ

(4) arka āraḥsitaḥ saumyo jīvaḥ saurir vidhus tamaḥ
vargeśā akavargādau koṣṭhapālo vidhīyate
śu(5)krabhaumagurumaṃdarāhavo
bhānujaḥ sitabudheṃdubhāskarāḥ
sūrisaumya iti mādhavāditaḥ
koṣṭha(6)pālakam idaṃ prakīrttitam 1 ||†

jyotirvidbhyo namaḥ ||    ||    ||    || (7) māse11 pakṣe1 tithau6 vāsare4 ||

śrīviśveśvaro jayatu ||    || (8) śrīśāke 1695 ||    || (fol. 8r3–8)

Microfilm Details

Reel No. A 426/6

Date of Filming 03-10-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r

Catalogued by MS

Date 12-10-2006