A 428-10 Rāmavinoda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/10
Title: Rāmavinoda
Dimensions: 26.8 x 13.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1477
Acc No.: NAK 4/1862
Remarks:


Reel No. A 428-10 Inventory No. 57273

Title Rāmavinoda

Author Rāmacandra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 27.0 x 13.5 cm

Folios 5

Lines per Folio 10–12

Foliation figures in the upper left-hand margin under the abbreviation rā.vi. and in the lower right-hand margin under the word rāma on the verso

King Akavara

Place of Deposit NAK

Accession No. 4/1862

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||   ||

gaṇapatim abhivaṃdya śrīśapādāravida-

samraṇaviditatattvo (!) naṃta(2)jo rāmacandraḥ ||

akavaranṛpaśākād vakti paṃcāṃgapatraṃ

grahagatisamavetaṃ rāmabhūpālatuṣṭyai || 1 ||

(3) sūryyabhūpa1612mitavikramaśāke

labdhavān akhilabhūmipatitvaṃ ||

khyāpayan nijaśakaṃ kha(4)lu samrāḍ

bhāty asāv akavarakṣitipālaḥ || 2 || (fol. 1v1–4)

End

nakṣetrapatre (!) bhapadādhikone

grahasya li(9)ptā vihatā svagatyā ||

labdhair †gataiṣpair† divasair ūdūnā

cāraḥ khage vakriṇi vaiparityāt (!) || 13 ||

rā(10)mena yatnādiharāmadāsa-

prītyai kṛte rāmavinodanāmni ||

jallāladinākavarasya śākān

nabho(11)gasiddhiḥ paripūrttim āgāt || 14 || (fol. 5r8–11)

Colophon

iti śrīsakalasamastasāmaṃtasīmaṃtīnisiṃdurapūraduro(12)tsāraṇakāraṇaniṣkṛtakṛpāṇadhārāṃvaluptamedinīpatimuṃḍamaṃḍitacaṃḍisamūrttimahimaṃḍa(5v1)lamaṃḍanaśrīmadakavaraśāhamātyadhūryamahārājādhirājaśrīrāmadāsadevakārite (!) daivajñānaṃ(2)bhaṭṭātmajarāmacaṃdraviracite rāmavinodākhyapaṃcāṃgagrahānayanādhikāraḥ samāpta (!) śubham (fol. 5r11–5v2)

Microfilm Details

Reel No. A 428/10

Date of Filming 05-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks two exposure of fol. 5r.

Catalogued by MS/JU

Date 15-05-2006

Bibliography