A 428-17 (Bhaumādigrahasphuṭīkaraṇa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/17
Title: [Bhaumādigrahasphuṭīkaraṇa]
Dimensions: 27 x 12.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1792
Acc No.:
Remarks:


Reel No. A 428-17 Inventory No. 10739

Title Bhaumādigrahasphuṭikaraṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 12.5 cm

Folios 2

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand argin on the verso under the marginal title: gra. ka. and rāmaḥ

Scribe Jīvanātha Śarmā

Date of Copying ŚS 1792

Place of Deposit NAK

Accession No. 4/932

Manuscript Features

On the first exposure is written:

bhaumādigrahāṇāṃ sphuṭīkaraṇam;

rāhubhuktiḥ 3/10/45

40/41/42/43

kṣepaḥ - - - -

10393khaṃ

  1. 20100dra
  2. 48403224khā
  3. 50413213 gha

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha bhaumādigrahāṇāṃ sphuṭīkaraṇam || ||

ādau koṣṭhatrayaṃ kṛtvā tatrādau madhyamaṃ likhe(2)t ||

dvitīye śīghrakendrantu tṛtīye mandakendrakam ||

raver madhyama eva syān madhyamo budhaśukrayoḥ ||

bhaumajīvaśanī(3)nāṃ tu śīghroccaṃ ravimadhyamaḥ ||

svaśīghroccaṃ svamadhyonaṃ śīghrakendrābhidhaṃ bhavet ||

atha rāśyādi mandoccam, sūrye vā(4)hū ghanā[[ghanāḥ]] 2/17/17/25/

bhaume vedādiśo guṇāḥ (fol. 1v1–4)

End

ṣaḍiṣurasagajārkendrārkanāgāṃgapaṃcāṃgaṛ(10)tubhi 6|5|8|12|14|12|8|6|5|6|6 rajatorkāgho dhikoṃśaiḥ parāstī (!) ||

bhṛgurathayamavedāṃgāṃgaṣaḍvāṇvāṇākṣaśarayu(11)gayugatryaṃśaiḥ 2|4|6|6|6|5|5|5|5|4|4|3 kṛśaḥ prāg udeti || 3 || (fol. 2v9–11)

Colophon

śubham likhitaṃ jīvanāthaśarmaṇā śāke 1792 miti āśvinakṛṣṇa 8 roja 1 (fol. 2v11)

Microfilm Details

Reel No. A 428/17

Date of Filming 05-10-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-12-2005

Bibliography