A 428-30 Yoginīdaśā(krama)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/30
Title: Yoginīdaśā[krama]
Dimensions: 29.4 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1787
Acc No.:
Remarks:


Reel No. A 428-30 Inventory No. 83390

Title Yoginīdaśākrama

Remarks assented to Rudrayāmala

Author Haraji

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 29. 5 x 12. 0 cm

Folios 4

Lines per Folio 10

Foliation figures in the lower right-hand margin under the word śivaḥ on the verso

Date of Copying ŚS 1787

Place of Deposit NAK

Accession No. not found

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā gaṇeśaṃ girim abjayoniṃ

viṣṇuṃ śivaṃ sūryamukhān graheṃdrān ||

vakṣye sphuṭaṃ sūryakṛtādyaśāstrād

daśākramaṃ vā kila yo(2)ginījam || 1 ||

ajanasya vidhivat prasavaṃ vicārya

saṃvatsaraṃ cāyanamāsadinarkṣakālaiḥ || (!)

yasmin bhaved divasabhe jananaṃ janasya

tadbhaṃ pinākanayanaiḥ sahitaṃ (3) vidheyam || 2 ||

gaurīśamūrtyā vibhajec ca śeṣaṃ

yat saṃkhyakaṃ saiva daśā janasya ||

yayā janaḥ karmaphalasya paṃktiḥ

śubhāśubhasya sphuṭatām upaiti || 3 || (fol. 1v1–3)

End

kasyāpy ete ||

piṃgalāto bhavet sūrya (!) maṃ(4)galāto niśākarāḥ ||

bhrāṃgarīto (!) bhavet kṣmājo dhanyāto (!) ʼbhūd vidhoḥ sutaḥ || 4 ||

bhadrikāto gurur abhūt siddhātaḥ kavisaṃbhavaḥ ||

ulkāto bhānutanayaḥ (5) saṃkaṭāto abhūt tamaḥ || 5 ||

asyā eva daśāṃte ca ketur etā (!) vidhīyate || 6 || (fol. 4v3–5)

Colophon

iti rudrayāmale yoginīdaśākramaḥ || śake 1787 || śrāvaṇakṛṣṇa | 3 (fol. 4v5)

«Sub-colophon:»

iti yoginīdaśāphalaṃ samāptam || (fol. 4r9)

Microfilm Details

Reel No. A 428/30

Date of Filming 05-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 15-05-2006

Bibliography