A 428-9 Makarandodāharaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/9
Title: Makarandodāharaṇa
Dimensions: 30.7 x 10 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1713
Acc No.: NAK 4/668
Remarks:


Reel No. A 428-9 Inventory No. 34148

Title Makarandasyodāharaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.0 x 10.0 cm

Folios 22

Lines per Folio 9–11

Foliation figures in the upper left-hand margin under the abbreviation maka. u. and in the lower right-hand margin under the word rāma on the verso

Date of Copying ŚS 1713

Place of Deposit NAK

Accession No. 4/668

Manuscript Features

Excerpts

Beginning

❖ svasti śrigaṇeśāye (!) namaḥ || ||

natvā gajānanaṃ devaṃ viśvanāthaḥ karoty asau

udāharaṇām ānaṃdamakarasyaṃdasya (!) yatnanaḥ (!) || 1 ||

śrīsūryyasiddhāṃtamatena samya (!)

vi(2)śvopakārāya guruprasādāt ||

tithyāti (!) sarvvaṃ vimṛṇomi kāśyām

ānaṃdakaṃdo makaraṃdanāmaḥ || 2 || (!)

spaṣṭārthaḥ || || atha makaraṃdasyodāharaṇaṃ || tatrādau panāṃ(3)gasādhanaṃ || tatrādau tithisādhanaṃ || tatrābhiṣṭavarṣādijatithivārādi ñānam (!) āha || || iṣṭasakamadhye pustakīyaḥ śakaḥ śodhyaḥ || || (fol. 1v1–3)

End

atha rohinicakram (!) ||

(3) meṣārkkādinabhād ṛktaḥ dvayamadhau (!) dvayaṃ taṭe |

ekaṃ girau dvayaṃ saṃdhau caturddikṣus ta(4)thā nyaset |

sābhijitikrameṇaiva phalaṃ traya tu rohiṇī || (!)

ativṛddhi (!) samu(5)dre syāt taṭe vṛṣṭir avarṣaṇaṃ ||

girau saṃdhau ṣaṃḍavṛṣṭir ity āhuḥ pūrvvasūrayaḥ || (6) 5 || || iti rohiṇīcakraṃ || || (fol. 22r2–6)

Colophon

iti makaraṃdasyodāharaṇaṃ || sampūrṇaṃ (7) śrīśāke 1713 bhādrakṛṣṇa11 budhevāsare likhitaṃ || samāptiṃ (!) śubhaṃ (fol. 22r6–7)

Microfilm Details

Reel No. A 428/9

Date of Filming 05-10-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r

Catalogued by MS/JU

Date 15-12-2005

Bibliography