A 43-13 Ṣoḍaśanityātantrasya Manoramāṭīkā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 43/13
Title: Ṣoḍaśanityātantrasya Manoramāṭīkā
Dimensions: 38 x 6 cm x 136 folios
Material: palm-leaf
Condition:
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 750
Acc No.: NAK 1/266
Remarks: p.3-15/18; +A 44/5=s?


Reel No. A 43-13

Inventory No. 67716

Title Ṣoḍaśanityātantrasya manoramāṭīkā

Subject Śāktatantra

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 38 x 6 cm

Binding Hole 1

Folios 136

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Harideva

Date of Copying NS 750 vaiśākhaśukla 1 (24 April 1629, Tuesday)

King Jagajjyotirmalla

Donor Jagajjyotirmalla

Place of Deposit NAK

Accession No. 1-266

Manuscript Features

Fols. 2-16 are missing, 135-138 misplaced. The following information is found written on an extra folio in Newari script and language:

❖ śrīśrīsumatijitāmitramalladevasana, thva pustaka dayakā || bhāgirā paramānayā velasa || saṃvat 810 kārttikaśudi 9 śubhaḥ ||

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

ādyena ślokena prabandhavākyārthagarbhavināyakastutiḥ kriyate | anādyantasya kālasya ādyantarahitatvāt aparādhīnaḥ | i[[ta]]rapreraṇāvidhuraḥ || svādhīnabhuvanatrayaḥ || svāyattajñātṛjñānajñeyatmabhuvanatrayaḥ || jayati || viśvotkṛṣṭo bhavati | avirataḥ | kālasya santatalabhyamānatvāt | 〇 vyāptatiśvaḥ (!) || deśarūpābhyām anavacchinnatvāt | kāla iti viśeṣyasya nāma vināyakaḥ || vighneśvaro vigatanāyaka iti ca || etad uktaṃ bhavati || evam uktaḥ kālarūpo vināyakaḥ sarvotkarṣī bhavatī〇ti tathāvidho vigatanāyakaḥ | kālo viśvotkṛṣṭo bhavatīti ca | tena kālarūpaparamārthāyā lalitānityāyā viśvamayatvaṃ sādhakānāṃ tādākhyaṃ ca prabandhavākyārthatvenātra sūcitam ity upadiśanti 〇 pūjyapādāḥ || ○ || (fol. 1v1–4)

End

madhu kṣaudraṃ havanāt nityaśaḥ tatprāpti (!) vijayaprāptiḥ || etad uktaṃ bhavati || āśvinyādiṣu saptaviṃśatisaṃkhyeṣu nakṣatreṣv ekasmite (!) kasmin (!) kramāt tatra nakṣa〇troktavṛkṣe(ṃ)dhane ca vahnau tattadvṛkṣasamidbhiḥ madhusiktair homāt tatphalāvāptir iti viṣayām ityādibhir āp(nu)yād ityantaiś caturbhi (!) ślokaiḥ svaravikṛtamūlavidyāpañcaka〇janitaāśāntyakṣaranirmita (!) || ○ || ||

(fol. 151v2–3)

Colophon

āśrityaikaṃ dharaṇivalaye śrījagajjyotirīśaṃ
tasyādeśaṃ sumatiharidevaḥ samādhāya mūrdhnā |
nepālīye gatavati mate kheṣuśailais tu māse
rādhe śuklapratipadi lilekhāśu pustaṃ samastaṃ || (fol. 151v5)

Microfilm Details

Reel No. A 43/13

Date of Filming 06-10-70

Exposures 162

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 18-03-2005