A 43-1 Bṛhatkālottaratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 43/1
Title: Bṛhatkālottaratantra
Dimensions: 29.5 x 5.5 cm x 324 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Śaivatantra - used only in early entries; Tantra
Date: NS 289
Acc No.: NAK 4/131
Remarks:


Reel No. A 43-1 Inventory No. 13155

Title Bṛhatkālottaratantra

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material palm-leaf

State complete

Size 29.5 x 5.5 cm

Binding Hole 1

Folios 320 + 4

Lines per Folio 5

Foliation figures in the left margin of the verso

Illustrations on both wodden covers

Date of Copying NS 289 jyeṣṭhaśukla 10 budhavāra

Place of Copying Vārāṇasī

King Rudradeva

Donor Bhaṭṭa Amṛtamitra, śaivācārya

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-131

Used for Edition no/yes

Manuscript Features

Fols. 306–311 are missing; a few folios are rubbed badly. Four extra folios of table of contents are found in the beginning.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kārttikeya uvāca ||

sarvvajñāya na〇mas tubhyaṃ sarvvakarttre namo stu te |

aviluptasvarūpāya cinmātrāya namo stu te ||

pramānātītadehāya namaḥ śāntāya tejase |

satsaṃvitkaraṇātītahānā〇dānāntarātmane |

anādinidhaneśāya śivāya paramātmane |

namas tatvamasirūpāya vibhāgāyā(!)mitātmane |

jñānajñātṛtathājñeyavyatiriktāya vai na〇maḥ |

jñaptimātrasvarūpāya ānaṃdabrahmaṇe namaḥ |

avidyāvyatiriktāya vidyādehāya vai namaḥ ||

bhagavan devadeveśa sarvānugrahaśaṃkara |

kathitan tu mahātaṃ〇traṃ vistareṇāśivāpahaṃ |

alpāyuṣas tv amī marttyā alpasatvālpabuddhayaḥ |

avidyādurgrahagrastāś ciddvandvānandavarjjitāḥ |

atas tatsāram ādāya sūtravat kathaya pra〇bho |

yena vijñātamātreṇa śivasāyujyatāṃ vrajet | (fol. 1v1–5)

End

kāmine lobhasaṃyakte (!) rāgiṇi tārkkike tathā |

śivabhaktivihīnāya guru〇bhaktir(!)vivarjjite |

nindānvite kumārgasthe dīrghasūtre tathaiva ca |

na deyaṃ śivasadbhāvam anyāyapathavartine |

dātāro narakaṃ yānti yatrottāraṃ na vidyate || 〇

yasmāt prayatnam āsthāya na deyaṃ yasya kasya cit |

śivād gurutarī yasya guror bhakti(ḥ) suniścalā |

tasya deyam idaṃ jñānaṃ nānyasya tu kadā cana || ❁ ||

iti kālottare mahātantre aghorāstrādiśāstravyuṣṭiparipālanāpaṭalaṃ || ❁ || iti śubhaṃ ||| samāptaṃ cedaṃ bṛhatkālottaraṃ nāma śivasiddhāntam iti || ❁ ||

(fol. 327r2–v1)

Colophon

samvat 289 jyeṣṭhaśukladaśamyāṃ budhadine rājādhirājaparameśvaraśrīrudradevarājye | śrīyaṃgaladakṣiṇaṭolake dhivāsina | bhaṭṭaśrīsaivācā〇ryaamṛtamitreṇa vārāṇasyāṃ likhyāpitā śreya || ❁ || ❁ || ❁ || ❁ ||

(fol. 327v1–2)

Microfilm Details

Reel No. A 43/1

Date of Filming 29-09-70

Exposures 328

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 17-03-2005

Bibliography