A 43-2 Mataṅgapārameśvaratantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 43/2
Title: Mataṅgapārameśvaratantra
Dimensions: 37 x 5.5 cm x 176 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Śaivatantra - used only in early entries; Tantra
Date:
Acc No.: NAK 5/688
Remarks:


Reel No. A 43-2

Inventory No. 37902

Title Mataṅgapārameśvaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Complete but some folios are broken damaged by worms.

Size 37 x 5.5 cm

Binding Hole 2

Folios 176

Lines per Folio 6-7

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 5-688

Used for edition No

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya || abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi |

Sarvvavighnacchide tasmai gaṇādhipataye namaḥ ||

himavatdhavale ramye siddhacāraṇasevite |

nānāścaryagoṇo ++++ cārunirmitam ||

siddhīnām udbhavo yatra yatra nāsty apamṛtyavaḥ |

yatrānyonyaviruddhānāṃ prītir bhavati tatkṣaṇāt ||

mūrkho py amūrkhatāṃ yāṃti bhayā +++ m ucyate |

yatra nāsty upasargāṇāṃ praveśaḥ śikarottame ||

yatra sannihito nityaṃ bhagavān parameśvaraḥ |

tatrāsau muniśārdūlas tapasotkṛṣṭamūrti etc. (fol. 1r )

Sub-colophon

iti mataṃgapārameśvare mahātantre upodghātapaṭalaḥ prathamaḥ || (fol. 3r)

iti mataṃgapārameśvare vidyāpāde sūcanapaṭalaḥ || (fol. 4r)

iti mataṃgapārameśvare mahātantre vidyāpāde tatvadvayapaṭalam || (fol. 6r)

iti mataṃgapārameśvare mahātantre vidyāpāde patipaṭalam || (fol. 9r)

iti mataṃgapārameśvare mahātantre vidyāpāde śaktipāṭalaṃ || (fol. 12v-13r)

⟪iti⟫ mataṃgapārameśvare mahātaṃtre vidyāpāde puṃpradhāneśvarapratpādanaṃ pāṭalaṃ || (fol. 18r)

iti mataṃgapārameśvare mahātantre vidyāpāde vidyātatvapāṭalam || (fol. 22r)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde māyātatvam || (fol. 28v)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde rāgapāṭalam || (fol. 35r)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde niyatipaṭalam || (fol. 38v)

iti mataṃgapārameśva mahātaṃtre vidyāpāde puntatvapaṭalam || (fol. 39v)

iti mataṃgapārameśvare mahātaṃtre sarvvataṃtrottame vidyāpāde pradhānapaṭalam || (fol. 40v)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde haṃkārādisaptadaśatattvapaṭalam || (fol. 58r)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde ākāśapaṭalam || (fol. 60r)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde vāyupaṭalam || (fol. 62v)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde gnipaṭalam || (fol. 63v)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde toyapaṭalam || (fol. 64v)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde pṛthivītatvapaṭalam || (fol. 68v-69r)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde pralayapaṭalam || (fol. 74v)

iti mataṃgapārameśvare mahātaṃtre vidyāpāde dharmādharmanirṇṇayapaṭalaṃ ślokā ekonāśīti || || vidyāpādaḥ samāptaḥ || (fol. 78v)

oṃ namaḥ śivāya || athātaḥ saṃpravakùyāmi dīkùāvidhim anuttamam |
sāṃgaṃ samāsataḥ sarvvam aṇūnām anukampayā || (fol. 78v)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde dīkṣāpaṭalam || (fol. 85v)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde snānapaṭalam || (fol. 88r)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde arcanapaṭalaṃ || (fol. 93r)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde dhivāsanapaṭalam || (fol. 106v)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde svapnapaṭalam || (fol. 110r)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde tattvadīkṣāpaṭalam || (fol. 113r)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde dīkṣāpaṭalaṃ || (fol. 116v)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde abhiṣekapaṭalaṃ || (fol. 118r)

iti mataṃgapārameśvare mahātaṃtre utamasiddhiphalam || (fol. 120v)

iti mataṃgapārameśvare mahātaṃtre utamasiddhiphalam || (fol. 120v)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde liṅgasthāpanapaṭalaṃ || (fol. 124r)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde pratimālakṣaṇapaṭalaṃ || (fol. 126r)

iti mataṃgapārameśvare mahātaṃtre kriyāpāde samudāyasādhanapaṭalaṃ || || kriyāpādaṃ samāptaṃ || (fol. 129r)

atha yogavibhūtyartham uttamo yaṃ vidhir mune |
ṣaḍaṅgo bhihitas taṃtre samāsāt procyate dhunā || (fol. 129r)

iti mataṃgapārameśvare mahātaṃtre yogapāde yogāṅgapaṭalaṃ || (fol. 134r)

iti mataṃgapārameśvare mahātaṃtre yogapāde yogasārasamuccayapaṭalaṃ || (fol. 135r)

iti mataṃgapārameśvare mahātaṃtre yogapāde tatvasādhanapaṭalaṃ || (fol. 143r)

iti mataṃgapārameśvare mahātaṃtre yogapāde śivatatvopalabdhi || (fol. 146v)

iti mataṃgapārameśvare mahātaṃtre yogapāde karmayogapaṭalam || (fol. 149v)

iti mataṃgapārameśvare mahātaṃtre yogapāde u⟪po⟫dghātasiddhipaṭalaḥ ślokāḥ saptāsīti || || yogapādaḥ samāptaḥ || (fol. 153r)

oṃ namaḥ śivāya ||

atha caryā kramaprāpto nānāvastukṛtāspadaḥ
parameśamukhodgīta sādhakānāṃ mahātmanāṃ || (fol. 153r)

iti mataṃgapārameśvare mahātaṃtre caryāpāde samayānukramapaṭalam || (fol. 155r)

iti mataṃgapārameśvare mahātaṃtre caryāpāde ācārapaṭalaṃ || (fol. 157r)

iti mataṃpārameśvare mahātaṃtre caryāpāde guro varṇṇanapaṭalaṃ || (fol. 158r-v)

iti mataṃgapārameśvare mahātaṃtre caryāpāde tṛtayavidhānapaṭalaṃ || (fol. 166v)

iti mataṃgapārameśvare mahātaṃtre caryāpāde bhikṣāṭanapaṭalaṃ || (fol. 170r)

iti mataṃgapārameśvare mahātaṃtre caryāpāde pravāsapaṭalaṃ || (fol. 172v)

iti mataṃgapārameśvare mahātaṃtre caryāpāde rudravratapaṭalaṃ || (fol. 173v)

End

tre tu saṃprāpte nyāyavartmaniḥ |

sthitaḥ utthāya śanānmaṃtrī kaṭiśaucaṃ vidhāya tu |

sitena bhasmanā snāyāt pūrvvavat susamāhitaḥ \\\

toyaṃ na grāhyaṃ prayatātmnā |

arcaye devadeve ++- nāgnau pratarppayet |

japed vā saṃhitān mantrāṃ sādhyamaṃ \\\

m arhati |

niśākṣaye munivyāghra pūrvvoktam akhilaṃ kramāt |

carttavyaṃ yad yathā samya kuryā dayoktavartmani ||

mataṃga u⟪vāca⟫

\\\ tha vidhānaṃ sādhakātmanāṃ |

yo vidhiḥ paṃcatāprāpte liṃgināṃ prayatā(fol. tmanāṃ) ||

parameśvara uvāca ||

\\\ ginaḥ |

yo vidhiḥ sa samāsena kathyate munīśvaraḥ |

nābhyopakārakaṃ \\\

vihitaṃ kāraṇajñānacaryāpādoktidarśanāt |

niḥkramya leśayāvāśyad avaguṇṭhyo \\\ (fol. 176v)

Microfilm Details

Reel No. A 43/2

Date of Filming 29-09-70

Exposures 179

Used Copy Berlin

Type of Film Negative

Catalogued by DA

Date 2002