A 43-3 Vīṇāśikhātantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 43/3
Title: Vīṇāśikhātantra
Dimensions: 30.5 x 6 cm x 13 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1076
Remarks:


Reel No. A 43-3

Inventory No. 105975

Title Vīṇāśikhatantra

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30.5 x 6 cm

Binding Hole one in the centre-left

Folios 13

Lines per Folio 7

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1076

Used for edition yes

Manuscript Features

Excerpts

Beginning

oṃ namo mahābhairavāya ||

kailāśaśikhare ramye nānāratnopaśobhite |

nānādrumalatākīrṇe siddhacāraṇasevite ||

tatra devaḥ suraśreṣṭhaḥ krīḍate umayā saha |

stūyamāno mahāsiddhair mahākālādibhir gaṇaiḥ || …

tad ahaṃ saṃpravakṣyāmi cintāratnam ivāparam |

tantraṃ vīṇāśikhaṃ nāma nirvyājenāśusiddhidam ||

devyā tumburusaṃyuktaṃ vīṇādhāresu saṃ〇sthitaṃ |   (fol. 1v1, 4–5)

End

sarveṣāṃ guhyamantrāṇāṃ bījamudrāṃ prayojayet |

aprakāśyam idaṃ guhyaṃ śivavaktrād viniḥsṛtam ||

yas tv idaṃ dhyāyate nityaṃ pūjayen manasā japet |

sa bhuṅkte vipulān bhogān īśānāntapadaṃ labhet || 

vīṇāśikhaṃ sārdhaśatatrayaṃ yāmalatantraṃ samāptam iti ||  (13v2–3)

Colophon

kṣakāraḥ puruṣaḥ sākṣāt makāraḥ prakṛtiḥ smṛtā | 

ahaṃkāram ity āhur ahaṃkāras tu yat smṛtaḥ | 

oṃkāras tu manaḥ proktaṃ kathitaṃ devi te kramāt ||

vīṇāśikhaṃ vāmatantraṃ sampūrṇṇam|| śubham astu || (13v6–7)

Microfilm Details

Reel No. A 43/3

Date of Filming Not available

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 10-12-2002

Bibliography Goudriaan 19??