A 43-6 Vāmakeśvarīmataviṣamapadaṭippaṇī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 43/6
Title: Vāmakeśvarīmataviṣamapadaṭippaṇī
Dimensions: 32.5 x 6 cm x 49 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/380
Remarks:


Reel No. A 43-6

Inventory No. 85105

Title Vāmakeśvarīmataviṣamapadaṭippaṇī

Subject Śāktatantra

Language Sanskrit

Reference BSP IV.2:139.

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 32.5 x 6 cm

Binding Hole one in the centre-left

Folios 49

Lines per Folio 5

Foliation figures in the right and letters in the left margin of the verso

Place of Deposit NAK

Accession No. 3-380

Manuscript Features

An extra folio in the beginning contains drawings of different āvaraṇas of the śrīyantra, together with some verses in praise of the yantra.

Excerpts

Beginning

❖ oṃ namaḥ śivādibhyo gurubhyaḥ ||

jayati jitasudhāṃbhaḥ sambhavadvāgbhavaśrīr
atha sarasasamudyatkāmatatvānubhāvāḥ |⟪|⟫
tadanu paramadhāmadhyānasaṃlakṣa(rāmā)
raviśaśiśikhirūpā traipurī maṃtraśaktiḥ ||

śrīvāmikeśvarīmate ’smaraṇarthaṃ viṣamapadeṣu ṭīppanakaṃ likhyate ||
devīśiṣyaḥ praśiṣyau(!) vā nthantham(!) avatārayiṣuḥ | namaskārān karoti |

gaṇeśagrahanakṣatretyādi | mahādevīṃ mātṛkāṃ praṇamāmi || kāyavāṅmanobhiḥ prahvībhavāmīty arthaḥ || kiṃbhūtāṃ | gaṇeśagrahanakṣatrayoginīrāsirūpiṇīṃ | gaṇeśāś ca grahanakṣatrāṇi ca | yoginīś(!) ca | rāśayaś ca te gaṇesagrahanakṣatrayoginīrāśayaḥ | teṣāṃ rūpāṇi ca tāni vidyante yasyāḥ | sā gaṇeśagrahanakṣatrayoginīrāśirūpiṇīṃ tāṃ | tadākāratayā saiva bhagavatī prasūtety arthaḥ | tathā mantramayīṃ samastamaṃtrarūpām ity arthaḥ | (fol. 1v1-2r1)

End

sādhakaḥ kandarppaśaubhāgyāt sobhāgyānādhako(!) bhavati | caṃpakā(!) vā pāṭalādīni | sugaṃdhipuṣpāṇi hutvā śriyaṃ lakṣmīṃ prāpnuyāt | śrīkhaṃḍa(!) vā pureṇa guggulena saṃyuktaṃ | aguruṃ vā gugulena saṃyuktaṃ | karppūreṇa vā gugulena saṃyuktaṃ hutvā purapraṃdhrīnāṃ varāṃgaṇānāṃ | he devi | sādhako vikhobhako bhavati | kṛtvā palaṃ trimadhvaktai⟪ḥ⟫r ityādi | palanaṃ māṃsaṃ | tṛmadhvaktaṃ | madhu kṣīraṃ śarkarā | ājyaṃ miśraṃ kṛtvā | catuṣpathaṃ gatvā maṃtraṃ smṛtvā homaṃ kṛtvā | he parameśvari | sādhako hutvā rogakālamṛtyubhayādibhiḥ ⟪||⟩⟩ [[na]] bādhyante(!) || ○ || (fol. 49v2-5)

Colophon

iti śrīvāmakeśarī(!)mahātaṃtre tṛpurāhomavidhir nāmaḥ(!) paṃcamapaṭala samāptā || ❁ || śubhaṃ (fol. 49v5)

Microfilm Details

Reel No. A 43/6

Date of Filming 05-10-70

Exposures 52

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 18-08-2004