A 43-8(3) Tripurāyogādhyāya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 43/8
Title: Tripurāyogādhyāya
Dimensions: 31 x 5.5 cm x 66 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/723
Remarks: assigned to the Uttaraṣaṭka


Reel No. A 43-8

Inventory No. 78407

Title Tripurāyogādhyāya

Remarks assigned to the Uttaraṣaṭka

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31 x 5.5 cm

Binding Hole one in the centre-left

Folios 8

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 5-723

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

surāsurabhujaṃgādyair mmunīṃdraiḥ siddhakinnaraiḥ

pādābjam arccitaṃ yasya nityāyai sarvvadā namaḥ || 1 ||

[[devy uvāca ||]]

liṃgatrayasamāyuktaṃ mahāpadmavanaṃ tathā ||

kadambagolakaṃ cānyaṃ brahmaraṃdhraṃ viśeṣataḥ || 2 ||

mudrāpañcaka〇saṃyuktaṃ pīṭhatrayasamanvitaṃ ||

kulākulavibhāgaś ca saṃyuktaṃ kathayasva me || 3 ||

śrībhairava uvāca ||

paścimābhimukhaṃ divyaṃ yonisthaṃ parikīrttitaṃ ||

hṛ〇dgraṃthibindusaṃsthānaṃ svayaṃbhūr bbāṇavācakaṃ || 4 ||

atha rūdrayāmale ||

svayaṃbhū(!) nirggame proktaṃ bāṇaliṃgaṃ praveśake ||

viśuddhe itare tatra somasūryāgnima〇dhyage || 5 || (fol. 1v1-4)

End

eṣā vai mūlavidyā tu nāmnā tripurabhairavī ||

ādimadhye tu madhyādau aṃtimena tu saṃsthitaṃ || 18 ||

ādimena tu te luptā madhyamena tu kīlitā |

antimena tu te cchinnā tena sā naiva sidhyati || 19 ||

hrasvadīrghakrameṇaiva plutāntena varānane ||

evam uccārayed bhadre trailokyam api sādhayet || 20 || (fol. 12r1-4)

Colophon

ity uttaraṣaṭke tripurāyogādhyāyaḥ samāptaḥ || ○ || śrī || śrī || śrī || śrī || śrī || śrī || śrī || śrī || (fol. 12r4-5)

Microfilm Details

Reel No. A 43/8

Date of Filming 05-10-70

Exposures 8

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 18-08-2004