A 430-9 Ṣaṭpañcāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/9
Title: Ṣaṭpañcāśikā
Dimensions: 24 x 11 cm x 17 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1831
Acc No.: NAK 5/4078
Remarks:


Reel No. A 430-9 Inventory No. 63804

Title Ṣaṭpañcāśikā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, fol. 1 is missing

Size 24.0 x 11.0 cm

Folios 16

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ṣa. paṃ. ṭī. and in the lower right-hand margin under the word rāma

Date of Copying SAM (ŚS) 1696 (VS) 1831

Place of Copying Mṛgasthalī

Place of Deposit NAK

Accession No. 5/4078

Manuscript Features

Excerpts

Beginning

/// -naghaṃ na rogaśāṃti (!) na cāribhayaṃ. || 8 ||

tadviparītaṃ tu carai (!) dviśarirair (!) vimiśritaṃ phalaṃ bhavati ||

lagneṃdor vaktavyaṃ ku(2)bhaṭṭa†dyo† śobhanam atho nyat || 9 ||

sutaśatrugatair (!) pāpaiḥ śatrumārgān nivarttate ||

caturthager (!) api prāptaiḥ śatru(3)bhagnān nivarttate || 10 || (fol. 2r1–3)

End

saumyai (!) grahair dṛṣṭayuto dṛśṭo bhavati. tadā aṣṭamasthānasthito bhavati. tasmād deśād anya(5)gataḥ | tasya pṛchakasya (!) pituḥ saṃbaṃdhe evaṃ vācyaṃ. || tasya kasya yaḥ āgatya evaṃ pṛchā (!) karoti mama pitā deśā(6)nta (!) samāyātaṃ tatkathaṃ. || 56 || (fol. 17v4–6)

Colophon

iti śrīṣaṭpaṃcāśikāyāṃ ṭīkā samāptā || miti || śrī || kalīgata 4875 (7) śāke 1696 saṃvat 1831 māse6 dina14 gate. ṣaṣṭhyāṃ tithau somavāsare. idaṃ (!) ṣaṭpaṃcāśikā li(8)ṣitaṃ (!) mṛgasthalyāṃ śubham || (fol. 17v6–8)

...

Microfilm Details

Reel No. A 430/9

Date of Filming 06-10-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-09-2006

Bibliography