A 432-21 Sūryasiddhānta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/21
Title: Sūryasiddhānta
Dimensions: 24 x 10.6 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1747
Acc No.: NAK 4/1843
Remarks:


Reel No. A 432-21 Inventory No. 73059

Title Sodāharaṇasūryasiddhānta

Author Daivajñaviṣṇu/Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, missing folio is: 1

Size 24.0 x 10.6 cm

Folios 18

Lines per Folio 10–18

Foliation figures in the upper left-hand margin under the abbreviation sū. ṭī. vi. and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Lālaratnākara

Date of Copying ŚS 1747

Place of Deposit NAK

Accession No. 4/1843

Manuscript Features

Excerpts

«Beginning of the root text:»

dṛggocaragrahacaritravicitram etan

nānāprakāragaṇitoktiviśeṣaramyaṃ |

cetaścamatkṛtikaraṃ laghukarmaṇaiva

śrīsūryapakṣaśaraṇaṃ karaṇaṃ karomi || 5 ||

(8) yad yan mayoktaṃ raviṇā mayoktaṃ

mābhūn mayokte sudhiyāṃ vitarkaḥ |

vicārayadhvaṃ sujanā mayoktir

iyaṃ saduktiḥ kimu vā saduktiḥ || 6 || (fol. 2r7–8)

«Beginning of the commentary:»

tathā ca pūrvakaraṇānām apramātvād idānīṃ svakalpitaṃ karaṇaṃ pramāṇaṃ vadāmīty āha || dṛggocara iti || ahaṃ | etadvuddhisthaṃ śrīsūryapakṣaśaraṇaṃ karaṇaṃ karomi | kīdṛśaṃ karaṇaṃ | dṛgocaragraha(2)caritravicitraṃ | (fol. 2r1–2)

«End of the root text:»

||     || vyagradvinighnābdakurāmabhāgaḥ

śeṣaghnavarṣogaganāgnitaṣṭhaḥ ||

śuddho jinebhyo vigatarttuyukto

dvisaṃguṇaḥ śodhyaghaṭīmitiḥ (6) ||     || syāt || 3 ||

vyastaṃ kṣaṇaikyāṃtaram atra vāre

kṣepeṣu śuddhādyuguṇotthakheṭāḥ |

tanor iva tvaṃ pūrvavad eva kāryaṃ

kharāmatithyalpakaśākakāle (7) ||     || 4 ||     || (fol. 19r5–7)

«End of the commentary:»

godātīrāsannagolagrāmavāsī dvijottamaḥ ||

divākarākhyagaṇakas tatpu(8)treṇa vinirmitam ||

gaṇitaṃ viśvanāthena daivajñena sukhapradam || 11 ||

viṣṇubhrātṛkṛtagraṃthe sūryapakṣa(sa)hodaye || 1 ||     || (fol. 19r4–8)

«Colophon of the root text»

śrīsūryapakṣaśaraṇe karaṇeti sujña-

daivajñacittaharaṇe bhinavaprakāre |

daivajñaviṣṇuracite khecarāgame smin

kheṭāgamaprakaraṇaṃ paripūrṇam āsīt || (fol. 19r7)

«Colophon of the commentary:»

iti śrīmaddivākaradaivajñātmajaviṣṇudaivajña(10)viracitasūryyapakṣaśaraṇakaraṇodāharaṇaṃ tadbhātṛviśvanāthadaivajñaviracitaṃ paripūrṇam āgāt ||     ||

arvābdhyabda1747mite śake vṛṣabhageʼrke ʼsvabhe śu(11)krake

māse śubhradale divākaratithau tatpūrvasṛṣṭikṣaye ||

someʼnhīśapure sahodarayutaśrīviṣṇunāmadvija (!)

graṃthaṃ vālikhad āśu sajjanamude śrīlālaratnākaraḥ ||1 ||     || (fol. 19r8–11)

Microfilm Details

Reel No. A 432/21

Date of Filming 10-10-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-10-2006

Bibliography