A 432-6 Sāmudrika

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/6
Title: Sāmudrika
Dimensions: 17.5 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1813
Acc No.: NAK 3/109
Remarks:


Reel No. A 432-6 Inventory No. 60182

Title sāmudrika(hastarekhāvicāra)

Subject Jyotiṣa

Language Sanskrit; Avadhi

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 17. 0 x 11.0 cm

Folios 8

Lines per Folio 6–12

Foliation figures in the upper left-hand margin under the abbreviation sā. dvi. and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Durgādatta

Date of Copying VS 1813

Place of Deposit NAK

Accession No. 3/109

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

athātaḥ saṃpravakṣāmi (!) hastare(2)khāvicāraṇam

dakṣiṇe puruṣāṇāṃ vai phalaṃ vāme striyaḥ (!) ka(2)re 1

śivoktaṃ taṃtraṃ sāmudraṃ kararekhāśubhāśubham

yasya vi(4)jñānamātreṇa puruṣo nahi śocati 2

yasya mīnasamā re(5)khā karmmasiddhiś ca jāyate

dhanāḍhyas tu savijñeyo bahuputro na saṃśayaḥ 3

tulā(grā)maṃ tathā vajraṃ karamadhye ca dṛśyate

(1v1) tasya vāṇijyasiddhis syāt puruṣasya na saṃśayaḥ 4 (fol. 1r1–1v1)

End

kṣāragaṃdhe daridraḥ syād dīrghāyuḥ śīghramaithune

samavakṣa(9)ś ca bhogāḍhya (!) nimnavakṣo dhanojjhitaḥ 12

idaṃ sāmudrikaṃ śāstraṃ viṣṇu[[nā]] paribhāṣi(10)tam

śrutvā dhṛtvā paṭhitvā ca śokāñ jahati (!) paṃḍitaḥ 13 (fol. 8r8–10)

Colophon

iti śrīsāmudrike haragaurīsaṃvāde strīpuruṣalakṣaṇaṃ samāptam likhitam idaṃ durgādattena saṃvat 1913 pauṣakṛ 10 ravau śubham (fol. 8r10–11)

Microfilm Details

Reel No. A 432/6

Date of Filming 09-10-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-10-2006

Bibliography