A 433-12 Saṃvatsarādiphala

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/12
Title: Saṃvatsarādiphala
Dimensions: 33 x 14.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1776
Acc No.: NAK 5/3015
Remarks:


Reel No. A 433-12 Inventory No. 60289

Title Samvatsarādiphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, margins turned out

Size 32.0 x 14.0 cm

Folios 4

Lines per Folio 12–13

Date of Copying SAM (ŚS) 1776

Place of Deposit NAK

Accession No. 5/3015

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha samvatsarādiphalaṃ ||

caitrādi meṣādi kulīratauli

mṛgādikārdrādhanurādivārāḥ |

rājā ca bhūsasyarasādhināthās

tathā ca nīreśvara (2) +ghadhānyaṃ | 1 |

atha rājāphalam ||

sūrye nṛpe svalpajalāś ca meghāḥ

svalpānidhānyāni phalaṃti vṛkṣāḥ |

alpaḥ payo goṣu janeṣu pīḍā

caurāgniśaṃkā maraṇaṃ nṛpāṇāṃ || 1 || (fol. 1r–2)

End

kārppāsaṃ kṛmijaṃ tiktaṃ madhuraṃ lavaṇaṃ tathā |

kaṭukam cakaṣāyapaṃ ca kṣāram amlo viduburdhāḥ (!)  || 1 ||

śākauʼga6 ghnoṃka9 hṛcchaye dvi[[ghnaṃ2]] tryā3ḍhyam avāptataḥ |

saptasthāyāpyākṣadaṃkāś ca mūṣakāḥ śalabhāḥ śukāḥ |

hemaṃtā bhramataś cakraṃ capara(!)cakram iti kramāt

iti gaṃgāsāgarārppaṇam astu pustaṃ svārthaṃ parārthaṃ ca 1776 (fol. 4v1–3)

Colophon

paṃcāṃgaphalaṃ saṃpūrṇaṃ śrīr astu pu. śrīkṛṣṇajosīrāmanagaravāle (fol. 4v3)

Microfilm Details

Reel No. A 433/12

Date of Filming 10-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-08-2007

Bibliography