A 433-16 Saṃvitprakāśakāvya by Govinda Kavīśvara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 433/16
Title: Saṃvitprakāśakāvya
Dimensions: 28.4 x 10 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4025
Remarks:

Reel No. A 433-16

Inventory No. 60348

Title Saṃvitprakāśakāvya

Author Govinda Kavīśvara; son of Kāhna Kavīśvara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.4 x 10.0 cm

Folios 49

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word rāmāva.

Scribe Śrīkaṇṭha

Date of Copying ŚS 1765 (pañcāṅgābdaiḥ sammite śākakāle)

Place of Deposit NAK

Accession No. 5/4025

Manuscript Features

Excerpts

Beginning

śrīmadgurugaṇeśābhyāṃ namaḥ || ||


śrīmadviṣṇum aśeṣaśaktim akhilākalpaṃ kirīṭāṃgada-

dyotatkuṇḍalam udyadarkaruciraṃ pītāmbaraṃ hāriṇam ||

padmasthaṃ hṛdayasthakaustubhamaṇiṃ hastasthacakrollasac-

chaṃkhābhojagadaṃ mudaṃ vidadhataṃ bhakte bhaje ʼbhīṣṭadam || 1 ||


pṛcchātantram anekam ādyamahitātaṃtrollasaddhīdharair

dhīrair dharmaparai[r] vinirmitam ahaṃ vijñāya sujñārthitaḥ ||

kurve satkaruṇāparaḥ parakṛte samvitprakāśaṃ paraṃ

proktāśeṣasamāhvayādikam upādāya prasiddhyādṛtaḥ || 2 || (fol. 1v1–4)


End

chidre śukrendu[[ceda]]tisāraḥ sūryabhaumayor astram ||

jīve doṣatritayaṃ kujabhṛgvor abalabhāśanau rogaḥ || 3 ||


śrīgovindakavīśamīśabhajanaprāptaṃ kavīśāgraṇīḥ

śrīmatkāhnakaviḥ suta prasuṣuve śrīkarmadevī ca yam ||

vedāntābhyujabhāsvatārthabahulaṃ samvitprakāśābhidhaṃ

kāvyaṃ tena kṛtaṃ samāptim agamad vidvajjanānandadam || 4 || || (fol. 48v5–49r2)


Colophon

Kāhnakavīśvaranandanagovindakavīśvareṇa nirṇīte ||

Saṃvitprakāśakāvye vijayādividācaturdaśas sargaḥ || 14 || ||

Pañcāṅgābdaiḥ sammite śākakāle sūrye karkasthe śuceḥ kṛṣṇaviṣṇau ||

Śṛīkaṇṭhenālekhi samvitprakāśapraśnagranthaḥ śrībudhendrasya tuṣṭyai || ||

bhavāṛṇavanimagnaṃ māṃsam uddhara ramāpate ||

rāvaṇāntakareśeśarāmacandradayānidhe || || śubham || ||

iyaṃ surataraṅgiṇī na punar atra nau saṅgamo

ʼbhavat taraṇimajjanam pathika naiva bhītim bhaja ||

nidhāya hṛdi nirbhbharam vipulacārukumbha(dvayaṅ)

ghanadghanaghanāgame ghanarasasya pāram bhaja 1 (fol. 49r2–6)


Microfilm Details

Reel No. A 433/16

Date of Filming 10-10-1972

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/MS/RK

Date 03-05-2012

Bibliography


<references/>