A 433-49 Svapnaparīkṣā (Complete transcript)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 433/49
Title: Svapnaparīkṣā
Dimensions: 24.4 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1135
Remarks:

Reel No. A 433-49

Inventory No. 73602

Title Svapnaparīkṣā

Remarks extracted from the Śivārcanacandrikā

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 167b, no. 6074

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 11.0 cm

Folios 1

Lines per Folio 8

Foliation figures on the verso; in the upper left-hand margin under the abbreviation svapna. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 1/1135

Manuscript Features

Excerpts

«Complete transcript»

śrīgurugaṇeśāya namaḥ ||

śivārcanacaṃdrikoktasvapnaparīkṣā ||

śubhasvapnāḥ ||

prasādasumukhasveṣṭadevatāgurunirmmalasūryacaṃdramaṇḍalagaṃgāgosarasvatī-sanyāsīśivaliṃgānāṃ darśanaṃ bhūmilābhaḥ || raktasamudrataraṇaśuddhajapahoma-vahnipūjanahaṃsacakravākamayūtasārasarathārohaṇakanyāchatrarathadīpaprāsāda-gajavṛṣamālyasamudrasarpakulavṛkṣaparvatapavitrāmamāṃsaturagasurāsava-sarvarstrīdarśanaṃ nadītaraṇākāśagamanagrahanakṣatradarśanaharmyaprāsāda-śikharagajāśvavṛṣaparvataśikhararohaṇavimānagamanalābhadevīdarśanāni madirāpānāmamāṃṣabhakṣaṇapurīṣānulepanaraktābhiṣekaratnābharaṇāni darśanāni śubhāni || athāśubhasvapnāḥ || || caṇḍālakarabhakākaśūntyagartāmaṃgaladravya-tailābhyaktanaranagnaśuṣkavṛkṣakaṃṭakatarutalarahitaprāsādadarśanaṃ rogadaṃ || duḥsvapnaśāṃtiḥ || tatra prāyaścittaṃ nṛsiṃhamaṃtraṃ paṭhitvā duḥsvapnaprasūditān doṣān jahi punar maṃtraṃ paṭhitvā svāhā ity aṣṭottaraṃ śataṃ ghṛtair juhuyād athavā evam evāstramaṃtreṇa homaḥ kāryaḥ nṛsiṃhamaṃtras tv ekākṣaraḥ || śubham || (fol. 1)


Microfilm Details

Reel No. A 433/49

Date of Filming 10-10-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/MS/RK

Date 02-05-2012

Bibliography