A 433-5 Saṅketakaumudī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 433/5
Title: Saṅketakaumudī
Dimensions: 25.1 x 10.6 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7416
Remarks:

Reel No. A 433/5

Inventory No. 61247

Title Saṅketakaumudī

Remarks

Author Harinātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.1 x 10.6 cm

Binding Hole(s)

Folios 13

Lines per Page 10

Foliation figures in the lower right-hand margin of the verso

Scribe Bhuvanānanda Vajra

Date of Copying SAM 1797

Place of Copying

King

Donor Yogaratna Daivajña

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7416

Manuscript Features

On exp. 2 is written:

svasti śrīmadrājakumārakumārātmajaśrīkārpādaraīnavijanaralasarabhīmasamsera-jaṅgabāhādurarāṇāke (sibhiśrī)kasya patramṛkha svasti śrīmadrājakumārakumārātmajaśṛīkampādaraīnaciphjanaralasarabhimasamseragaṅgabāhādurarāṇāke …

Excerpts

Beginning

śrīgaṇeśāya namaḥ


maṃgalamūrttaye namaḥ


adbhutasāgare


grahāṇāṃ ṣaṭvidhā bhāvāś śaṃbhunā gaditā purā⟨ḥ⟩

etat sarvaṃ prayatnena li⟪ṣa⟫[[khya]]te ca mayādhunā 1


lajjito garvitaś caiva kṣudhitas tṛṣitas tathā

muditaḥ kṣobhitaś caiva grahabhāvāḥ prakīrtitāḥ 2


lajjito yathā⟨ḥ⟩


putragṛhagataḥ kheṭo rāhuyukto yathā tathā

ravimandakujair yukto lajjito graham eva ca 1 (fol. 1v1–4)


End

tadā ca tīrtharājeṣu mṛtyur bhavati niścitaṃ ||

dvitīyaikādaśe vāpi dvādaśe vā bhavet punaḥ || 28 ||


tadā dāridryadoṣeṇa kṛtsnāṃ bhramati medinīṃ ||

nānāśāstraṃ samālokya kriyate graṃthasaṃgrahaḥ || 29 ||


balābalavicāreṇa yuktyā saṃciṃtayed budhaḥ || 30 || (fol. 12v9–13r1)


Sub-colophon

iti śrīharināthācāryaviracitāyāṃ saṃketakaumudyāṃ budhabhāvo tṛtīyo ʼdhyāyaḥ || 3 || (fol. 8r7–8)


Colophon

iti saṃketakaumudyāṃ bhāvaprakaraṇe śrīharināthācāryakṛtāyāṃ paṃcamo ʼdhyāyaḥ || 5 || śubham || (fol. 13r1)

yasmin nṛkṣe sthita ity asyārthaḥ || = ||

janmasamaye sūryādayo grahā yasmin nakṣatre tiṣṭhaṃti tan nakṣatrasaṃkhyayā tad grahasaṃkhyā guṇayet punaḥ spaṣṭagrahasya rāśin tyaktvā aṃśair guṇayet janmanakṣatrasaṃkhyayā tatraiva yojayet punaḥ sūryodayāj janmaghaṭīsaṃkhyayā meṣādilagnasaṃkhyayā ca yojayet punar dvādaśasaṃkhyayā śeṣayet śeṣatovasthājñānaṃ śayanam ityādi ekādiśeṣe yāʼvasthotyantā tadvargaḥ tatra nāmavarṇasvarasaṃkhyayā yuktaḥ dvādaśaśeṣitaḥ punaḥ ravau paṃcetyādinā svakṣepeṇa yuktaḥ triśeṣitas tena dṛṣṭyādi jñātvā avasthāphalaṃ vadet || || … dvādaśeṣitaḥ śeṣaṃ 4 svakṣēpa5yutaḥ 9 tribhiḥ śeṣitaḥ śeṣaṃ 3 dṛṣṭyādigaṇanayājātaṃ viceṣṭākhyaṃ tena viciṣṭāyāṃ phalaṃ na syād ity uktatvād raver yat phalaṃ tad abhāvaḥ || evaṃ candrādīnām api kāryam || || śubham bhūyāt || || ||

śrīmacchāke munigrahaghanayutavarṣe nabhāsitapatre herambatithau jīvavāre likhitam idaṃ bhuvanānandavajreṇa daivajñajogaratnasya || (fol. 13r2–6 and v4–6)

Microfilm Details

Reel No. A 433/5

Date of Filming 10-10-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/MS/RK

Date 10-04-2012

Bibliography