A 433-6 Saṅkṣepayātrā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 433/6
Title: Saṅkṣepayātrā
Dimensions: 26.6 x 10.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6474
Remarks:


Reel No. A 433/6

Inventory No. 61374

Title Saṃkṣepayātrā

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.6 x 10.7 cm

Binding Hole(s)

Folios 4

Lines per Page 11

Foliation figures on the verso; in the lower right-hand margin under the word śrīrāmaḥ also śrīdharaḥ and in the upper left-hand margin

Scribe

Date of Copying ŚS 1764

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6474

Manuscript Features

The scribe leaves dashes for illegible akṣaras.

Excerpts

Beginning

śrīrāmāya namaḥ || ||


lagnasthito dinakaraḥ kurute ʼṃgapīḍāṃ

pṛthvīsuto vitanute rudhiraprakopaṃ ||

chāyāsutaḥ praka(!)rute bahuduḥkhabhājaṃ

jīveṃdubhārgavabudhāḥ sukhakāṃtidā[ḥ] syuḥ || 1 ||


duḥkhāvahā dhanavināśakarāḥ pradiṣṭā

vittasthitā raviśanaiścarabhūmiputrāḥ ||

caṃdro budhaṃ suragurur bhṛgunaṃdano vā

nānāvidhaṃ dhanacayaṃ kurute dhanasthaḥ || (fol. 1v1–3)


End

ravisutakujakuryād buddhināśaṃ narāṇāṃ

janayati kumudeśo vyādhipīḍākṣayaṃ ca ||

suragurubudhaśukrā dvādaśasthā narāṇāṃ

†nijamatamasamūhaḥ† kurvate naṣṭavīryaṃ || 24 ||


putrānvitā strī vidhanā nṛpāś ca

rikto ghaṭo dagnaninādavīnāḥ ||

kṛcchreṇa kāryaṃ samupaiti siddhiṃ

varṣeṇa yātrā †vinivarttani syāt† || 24 || || (fol. 4v6–9)


Colophon

iti śrīsaṃche(!)payātrā saṃpūrṇā śubham ||

a⟨dhvi⟩[bdhi]saṭkaghanasaṃmite śake bhādrakṛṣṇaśaśabhṛttithau ravau || (fol. 4v9–10)


Microfilm Details

Reel No. A 433/6

Date of Filming 10-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/MS/RK

Date 10-04-2012

Bibliography