A 437-10 Āhitāgnimaraṇavidhāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 437/10
Title: Āhitāgnimaraṇavidhāna
Dimensions: 23.9 x 11.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1409
Remarks:


Reel No. A 437/10

Inventory No. 1528

Title Āhitāgnimaraṇavidhi

Remarks

Author

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.9 x 11.3 cm

Binding Hole(s)

Folios 5

Lines per Page 13

Foliation figures in the upper left-hand margin and lower right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1409

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||

atha āhitāmner maraṇavidhānaṃ |

svasthāvasthāyāṃ yathā prā[ya]ścittaṃ kṛtvā kṣauraṃ kartavyaṃ | gomayamṛttikābhasmasnānaṃ pañcagavyaprāśanaṃ utkrāṃtadhenudānaṃ godānādinānādharmānudhānaṃ datvā gārhapatyasya paścāt gomayenopalipya darbhān āśritya bhūmau dakṣiṇaśirasaṃ satilakaṃ hṛdaye dhāritaśāligramaṃ satulasīmālaṃ śāyayitvā jyeṣṭhaputraḥ prācīnāvīti | (fol. 1r1-4)


«End»

sagotrastriyopādadhyuḥ punaḥ snātvā ramyāṇi vāsāṃsi paridhāya pūrvaparihitāny ārdrāṇi adhodeśāni sakṛnn nīṣ..dag agrāṇi śroṣnārthaṃ(!) prakṣipya dinadāhe ānakṣatra darśanāt | rātridāha āsūrryadaśanāt | tatraiva sthitvā cābhyāśmāna(!) lokikāgni(!)gomayamakṣitās(!) tilān ayo dūrvāvṛ (fol. 5v 10-12)


«Colophon»

Microfilm Details

Reel No. A 437/10

Date of Filming 27-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 21-08-2015

Bibliography