A 438-20 Ekāpārvaṇaśrāddhavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 438/20
Title: Ekāpārvaṇaśrāddhavidhi
Dimensions: 25 x 10 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1954
Acc No.: NAK 4/2724
Remarks:


Reel No. A 438-20 Inventory No. 20730

Title Ekāpārvaṇaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.0 cm

Folios 30

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation e. pā. and in the lower right-hand margin under the word śrīguru

Scribe Dharmarāja Tripāṭhī

Date of Copying VS 1954

Place of Deposit NAK

Accession No. 4/2724

Manuscript Features

Fols. 2–8 are missing.

athaikāpārvaṇaśrāddhavidhiprārambhaḥ dharmarājasyedam svārthaṃ parārthaṃ ca ||

iti ekāpārvaṇaśrāddhavidhiḥ samāptam śubham rāmaḥ

There are two exposures of fols. 20v–21r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

athaikāpārvaṇaśrāddhavidhiprārambhaḥ ||     ||

atha śrāddhasmaraṇasūtram ||     ||

sāyaṃ nimaṃtraṇaprātaḥsnānīyādisampreṣaṇa ‥ ‥ ‥ ‥ dvijaśmaśrunakhanikṛṃtanamadhyāhnopakramāhvātasvāgatapraśnacaraṇaprakṣālanapūjanapādārghyadānācamanaśrāddhadeśopaveśanapātrapūraṇaprāṇāyāma-puṇḍarīkākṣasmaraṇadevatābhya iti (fol. 1v1–5)

End

oṁ kāyena vācā manaseṃdriyair vā

buddhyātmanā vā tatkṛte svabhāvāt ||

karomi yad yat sakalaṃ parasmai

nārāyaṇāyeti samarpa[ye] tat ||

anena ekāpārvaṇaśrāddhakṛtena śrībhagavān āyāgadādhara[ḥ] pri(!)to stu || (fol. 37r3–5)

Colophon

iti ekāpārvaṇaśrāddhavidhi[ḥ] sampūrṇa⟨m⟩[ḥ] ||

svasti śrīsamvat 1954 sālamiti caitravadī 5 roja 1 liṣitaṃ dharmarājatṛpāthī(!)nā svārthaṃ parārthaṃ ca || (fol. 37r6–7)

Microfilm Details

Reel No. A 438/20

Date of Filming 01-11-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-08-2009

Bibliography