A 438-27 Ekoddiṣṭaśrāddhavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 438/27
Title: Ekoddiṣṭaśrāddhavidhi
Dimensions: 24 x 10 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1919
Acc No.: NAK 4/1753
Remarks:


Reel No. A 438-27 Inventory No. 20759

Title Sāṃvatsarikaikoddiṣṭaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.0 cm

Folios 16

Lines per Folio 7

Foliation figures in the lower right-hand margin under the word rāmaḥ; while the abbreviation e. śrā. is written in the upper left-hand margin of the verso

Date of Copying VS 1919

Place of Deposit NAK

Accession No. 4/1753

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

athaikoddiṣṭaśrāddhavidhir likhyate ||    ||

ekam pavitram eko rgha ekapiṇḍo nāʼʼvāhanan nāgnau karaṇan nāʼtra viśvedevāḥ ||

tad yathā ||

ekoddiṣṭaṃ daivahīnam eko(!)rghaikapavitrakam ||

avāhanāgnau karaṇarahitaṃ hy apasavyavad

iti smṛtivacanam || (fol. 1v1–3)

End

yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu ||

nyūnaṃ saṃpūrṇatāṃ yāti sadyo vande tam acyutam ||

caturbhirś 2 ca dvābhyāṃ paṃcabhir eva ca ||

hūyate ca punar dvābhyāṃ sa me viṣṇuḥ prasīdatu || (fo. 16r6–7)

Colophon

iti sāṃvatsarī(!)kai[ko]ddiṣṭaśrā⟨r⟩ddhavidhiḥ ||      || śubham || (fol. 16r7)

śrīsaṃvat 1919 sālamiti āṣāḍaśudi 12 roja 3 mā śrīnaranāthasyedakaṃ pustakam || śubham

Microfilm Details

Reel No. A 438/27

Date of Filming 01-11-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-08-2009

Bibliography