A 438-29 (Saṃvatsarika)Ekoddiṣṭaśrāddhavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 438/29
Title: (Saṃvatsarika)Ekoddiṣṭaśrāddhavidhi
Dimensions: 23 x 10.3 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1817
Acc No.: NAK 4/1055
Remarks:


Reel No. A 438-29 Inventory No. 20758

Title Sāṃvatsarikaikoddiṣtaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.3 cm

Folios 17

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation e. śrā. and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1817

Place of Deposit NAK

Accession No. 4/1055

Manuscript Features

ahnaḥ sāmānyato vibhāgam ā[[ha]] vyāsaḥ ||

muhūrttas tritayaṃ prātas tāvān eva tu saṅgamaḥ ||

madhyāhnas trimuhūrttaḥ syād aparāhṇe pi tādṛśaḥ || 1 ||

sāyāhnas trimuhūrttaḥ syāt sarvakarmaviniṣkṛtaḥ iti ||

adyetyādi amukagotrasyāʼmukaśarmaṇo mamāʼmukagotrasya ... dānapratiṣṭhā adya kṛtaitad ityādi

There are two exposures of fols. 16v–17r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

athaikoddiṣṭaśrāddhavidhiḥ ||

ekaṃ pavitram eko ʼrtha ekapiṇḍo nāvāhanan nāgnau karaṇan nātra viśvedevāḥ ||     || tad yathā ||

ekoddiṣṭan daivahīnam eko(!)rghaikapavitrakam ||

āvāhanāgnau karaṇa[[ra]]hitaṃ hy apasavyavat ||     ||

atha prayogaḥ ||

ācamya gomayopalipte prāṅgaṇe dīpaṃ prajvālya || apasavyaṅ kṛtvā (fol. 1v1–5)

End

oṁ

āyuḥ prajān dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca ||

prayacchantu tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ ||

oṁ

kāyena vācā manasendriyair vā

buddhyātmanā vāʼnuśṛtasvabhāvāt ||

karomi yad yat sakalaṃ parasmai

nārā[ya]ṇāyeti samarpayāmi ||     || (fol. 17r6–17v2)

Colophon

iti sāṃvatsarikoddiṣtaśrāddhavidhiḥ ||     ||

hayabhūmyaṣṭaglauśāke śukre śukle ca pakṣake ||

ekādaśyān nirjalāyāṃ likhitaṃ śrāddhapustakam || 1 || śubham ||    ||

śrāddhaṃ kṛtvā tu yo vipro na bhuṃkte tha kadācana ||

devā havyaṃ na gṛhṇanti kavyāni pitaras tathā ||

...

daśakṛttvaḥ pibec cāpo gāyatryā śrāddhabhugdvijaḥ ||

tataḥ sandyām upāsīta japec ca juhuyād apīti || (fol. 17v2–5 and 10–11)

Microfilm Details

Reel No. A 438/29

Date of Filming 01-11-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-08-2009

Bibliography