A 438-5 Ṛṣipañcamīvratapūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 438/5
Title: Ṛṣipañcamīvratapūjāvidhi
Dimensions: 24 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1952
Acc No.: NAK 4/862
Remarks:


Reel No. A 438-5 Inventory No. 51352

Title Ṛṣipañcamīvratapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.5 cm

Folios 9

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ṛ. pū. and in the lower right-hand margin under the word hare

Scribe Cirañjīvi Śarmā

Date of Copying SAM 1952

Place of Deposit NAK

Accession No. 4/862

Manuscript Features

ṛṣipañcamīvratapūjāvidhiḥ

There are two exposures of fols. 3v–4r and 7v–8r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||      ||

atha ṛṣipañcamīvratapūjāvidhiḥ ||     ||

adya vai ṛṣipañcamyāṃ kariṣye vratam uttamaṃ ||

ṛṣīṇāñ ca prasādena āyuḥkāmārthasādhanaṃ ||

tatrāpāmārgakāṣṭhena dantadhāvanam ebhir mantraiḥ ||

āyur balaṃ yaśo dhairyaṃ prajāpaśuvasūni ca ||

brahmaprajñāñ ca medhāñ ca tan no dehi vanaspate || (fol. 1v1–3)

End

nyūnātiriktakarmāṇi mayā yāni kṛtāni ca ||

kṣamadhvaṃ tāni sarvāṇi yūyaṃ sarve tapodhanāḥ ||

āvāhanaṃ na jānāmi na jānāmi visarjjanaṃ ||

maṃtrapūjāṃ na jānāmi kṣamadhvaṃ parameśvarāḥ ||

yasya smṛtyā cetyādi kāyena vāceti tataḥ kalaśodakenābhiṣekaṃ ṛṣiprasadāñ ca gṛhṇīyāt ||    || (fol. 8v5–9r2)

Colophon

iti ṛṣipañcami(!)vratapūjāvidhiḥ samāptā(!) ||

śubha(m) bhūyāt |

likhitaṃ cirañjīviśarmaṇā saṃ 1952 (fol. 9r2–3)

Microfilm Details

Reel No. A 438/5

Date of Filming 31-10-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-08-2009

Bibliography