A 438-6 Ṛṣipañcamīvratapūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 438/6
Title: Ṛṣipañcamīvratapūjāvidhi
Dimensions: 26.5 x 12.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1982
Acc No.: NAK 4/1055
Remarks:


Reel No. A 438-6 Inventory No. 51362

Title Ṛṣipañcamīvratapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 12.5 cm

Folios 5

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ṛ. pū. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1782

Place of Deposit NAK

Accession No. 4/1055

Manuscript Features

prāyaścittagodānam pūrvasaṃkalpasiddhir astu adyeha ... saptarṣīṇāṃ pūjādhi((ṛṣipaṃcamīpūjāvidhiḥ))kāratāsiddhaye imāṃ gām ityādi

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha ṛṣipañcamīvratapūjāvidhiḥ ||     ||

karttā śucir ācāntaḥ dīpaṃ prajvālya saṃkalpaṃ kuryāt || oṁ tat sat viṣṇur ityādi adyeha amukagotrāyā amukanāmadevyāḥ mama rajasvalāvasthāyāṃ jñātājñāta[[kṛta]]bhāṇḍādisparśajanitaduḥkṛtinivṛttikāmanayā ṛṣipaṃcamīvratāṃgatvena kaśyapādisaptarṣīṇāṃ sārundhatīkānāṃ pūjanaṃ yathāmilitopacāraiḥ ahaṃ kariṣye iti saṃkalpaḥ ||      || (fol. 1v1–5)

End

atha dakṣiṇādānam

adya pūrvoccaritasaṅkalpasiddhir astu amukagotrāyā amukanāmadevyā mama strīdharmmiṇyavasthāyāṃ jñātājñātakṛtabhāṇḍādisparśajanitaduṣkṛtinivṛttikāmanayā-kṛtaitadṛṣipaṃcamīvratapūjāsaṃgatāsiddhyarthaṃ tathā dīpakalaśagaṇeśapūjāsāṃgatāsiddhyarthaṃ imāṃ dakṣiṇāṃ tāmrakhaṃḍaṃ sūryadaivataṃ yathānāmagotrāya brāhmaṇāya tubhyam ahaṃ saṃpradade ||     || (fol. 5r3–7)

Colophon

śāke 1782 bhādraśudī 8 roja 6 śubhaṃ (fol. 5r7)

Microfilm Details

Reel No. A 438/6

Date of Filming 31-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-08-2009

Bibliography