A 44-10 Pākavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 44/10
Title: Pākavidhi
Dimensions: 31 x 5 cm x 9 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 7/7
Remarks:


Reel No. A 44-10 Inventory No. 42419

Title Pākavidhi

Remarks

Author Divākaracandra

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 31 x 5 cm

Binding Hole 1 in centre-left

Folios 9

Lines per Folio 6

Foliation figures in the left margin of the verso

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 7-7

Used for Edition no/yes

Manuscript Features

Available folios are 11–17 and 20-21.

Excerpts

Beginning

(dro)ṇeṣv āhṛtya tāḥ pacet sudhīḥ |

daśadroṇāvaśeṣe 〇 tu kaṣāye tāḥ samuddharet |

piṣṭāni payasaitāni bheṣajāni vi(śo)dhite |

tasmi⁅n ka⁆++ + dadyād dvipalāni pṛthak pṛthak |

śaṭhīm āmalakīm vīrāṃ 〇 śṛṅgīṅ kākolikādvayam |

medādvayan niśādvandvañ jīvakarṣabhakau mahāṃ (!) ||

māṣamudgāhvaparṇṇinyau pelavam malayodbhavam |

āḍhajīṃ hastipippalyau nāgada〇ntīṃ śvadaṣṭrikām ||

puṣkarāhvajaṭān dantīm ambaṣṭhāṃ kaṭurohiṇīṃ |

madhukam māgadhīmūlaṃ śyāmāmm (!) ūrvvārujeśvaram | etc. (fol. 11r1–4)

End

iti bha⟪ā⟫llātakapākavidhiḥ 〇 || ○ ||

vinayena kumāravarmaṇā nāmnā bhiṣajā py eṣita ity aham prasannaḥ |

avalokya mayā tv anekaśāstraṃ racitaḥ pākavidhiḥ sumandamatinā ||

ata eva 〇 vihāya doṣajātaṃ guṇaleśam parigṛhya sādhavo ’sya |

jagadarthakaraṃ susadgṛhītaṃ śṛṇutaina⁅ṅ ku⁆[śa]lavarṇṇadaṅ gadaghnam ||

tad ayañ caratāt sadaiva kalpadru〇mavat satvasukhapradaḥ prakāśaḥ |

bhavatāt janatā ca śuddhavṛttā sukhinī vītarujā vivṛddhapuṇyā ||

pravidhā〇ya mayā bata pākavidhiṃ yad avāpy amalaṃ kuśalañ janatā |

labhatām paripakṣaśubhasya phalam mama pā〇kam upaitv amunā kuśalam |

(fol. 21r–v2)

Colophon

samāpto yaṃ pākavidhir nāmānekarogapraśamanaḥ ||

kṛtir iyaṃ paṇḍitadivākaracandrasyeti || ○ ||

❖ oṃ anādi〇vaidyāya namaḥ ||

vinidhāya guror ājñāṃ śirasi mayā mandabuddhinā mālyam iva |

kriyate pākavidheḥ sphuṭam anekarogāpahasya paraṃ nighuṣṭham ||

madhūkaḥ | madhupuṣpakaḥ | mṛdvīkā | gostanī | drākṣā | kaṭubījaṃ |kaṭuphalaṃ | kustumburuḥ | dhānyakam | kākolī | vīrikā | vīrā || jīvanī 〇 | kṣīrakākolī || kākolīdvayaṃ || maricaṃ | rocanaṃ | uṣaṇaṃ || śvetamaricaṃ | phareṇḍaḥ | brāhmaṇī | kīntī || upakulyā | 〇 kalā | kṛṣṇā | vaidehī | magadhodbhavā | pippalī | māgadhikā | magadhajā || ārdrakaṃ (fol. 21v2–6)

Microfilm Details

Reel No. A 44/10

Date of Filming 15-10-70

Exposures 12

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 04-05-2005

Bibliography