A 44-11 Mādhavanidāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 44/11
Title: Mādhavanidāna
Dimensions: 38 x 5.5 cm x 93 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Āyurveda
Date: LS 449
Acc No.: NAK 1/1151
Remarks: alternative title: Rugviniścaya


Reel No. A 44-11 Inventory No. 28382

Title Mādhavanidāna

Remarks alternative title: Rugviniścaya

Author Mādhava

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State complete but damaged

Size 38 x 5.5 cm

Binding Hole 1 to the left

Folios 93

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying LS 449

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1151

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ dhanvantaraye namaḥ ||

praṇamya jagadutpattisthitisaṃhārakāraṇam |

svarggāpavarggayor dvāraṃ trailokyaśaraṇaṃ śivaṃ |

nānāmunīnāṃ vacanair idānīṃ samāsataḥ sadbhiṣajāṃ niyogāt |

sopadravāriṣṭanidānaliṅgo nibadhyate rogaviniścayo yaṃ ||

nānātantravihīnānām bhiṣajām alpamedhasāṃ |

sukham vijñātum ātaṅkam ayam eva bhaviṣyati ||

nidānam pūrvarūpāṇi rūpāṇy upaśayas tathā |

samprāptiśceti vijñānaṃ rogāṇām pañcadhā smṛtaṃ ||

nimitsahetvāyatanapratyayotthānakāraṇaiḥ |

nidānam āhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate ||

utpitsur āmayo doṣaviśeṣeṇānadhiṣṭhitaḥ |

liṅgam avyaktam alpatvād vyādhīnān tad yathāyathaṃ ||

tad eva vyaktatāṃ yātaṃ rūpam ity abhidhīyate |

saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ || (fol. 1v1–4)

End

+++ś caiva visphoṭaḥ saromanthī masūrikā |

+++++nāsādṛkśirastrībālakāmayāḥ |

viṣañ cety ayam uddeśo rugviniścayasaṅgrahe ||

subhāṣitaṃ yat kva cid asti kiñ cit tat sarvvam ekīkṛtam atra yatnāt |

viniścaye sarvvarujā⁅n narāṇāṃ⁆ śrīmādhavenendrakarātmajena ||

yat kṛtaṃ sukṛtaṅ kiñ cit kṛtvainaṃ rugviniścayaṃ |

muñcantu jantavas tena nityam ātaṅkasantatiṃ ||

iti sarvvāyurvedavidyāviśāradācāryamahāmahopādhyāyaśrīmanmādhavakaraviracito mādhavakaraḥ (!) saṃpūrṇṇatām agamat || || (fol. 93v1–3)

Colophon

randravedābdhiguṇite mate lakṣmaṇabhūpateḥ |

ramānando lilekhainām aravindaguro++m ||

lasaṃ 449 śrāvaṇaśuditrayodaśyāṃ śanau vihārīgrāme śrīramānandenai[[ṣā]]lekhi

īhitasya mama kevalaṃ bhruvo yad yad oṣṭapuṭayor api vyadhāt |

hṛdgatāni ca bhuvi smareta kas tāni tāni ca⁅ritāni⁆ (pūruṣa)ḥ ||

vṛndāvipinavinodī vṛndārakavṛdavandito devaḥ |

mucakundamuktikando nandānado mudaṃ diśatu || (fol. 93v4–5)

Microfilm Details

Reel No. A 44/11

Date of Filming 15-10-70

Exposures 97

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 26-09-2005

Bibliography