A 44-12 Divyauṣadhināmamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 44/12
Title: Divyauṣadhināmamālā
Dimensions: 33 x 5 cm x 67 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 538
Acc No.: NAK 5/7243
Remarks: alternative title: Bheṣajanāmamālā


Reel No. A 44-12 Inventory No. 19710

Title Divyauṣadhināmamālā

Remarks alternative title: Bheṣajanāmamālā

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 33 x 5 cm

Binding Hole 1 to the left

Folios 67

Foliation figures in the right margin of the verso

Scribe Rāmadatta

Date of Copying NS 538 māghakṛṣṇa 8

Place of Copying Cāvihāra

King Jayajyotimalla

Donor Madanabhadra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-7243

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ sarvvajñāyānuttaravaidyarājñai (!) ||

namo stu divyauṣadhivarggabhāṣiṇe nirghaṇṭha(!)śāstrārthavivekakāriṇe |

samastalokaprabhavahāriṇe (!) śaśāṅkacūḍāmanaye pinākine ||

atyantadīptāgragabhastimāline carācarāṇām upakārakāriṇe |

varo(!)ṣadhīnāṃ rasavīryadāyine namo [stu] devāya sahasraraśmine ||

trailokavander (!) api pūjitāya śambhūttamāṅgasya vibhūṣaṇāya |

namo stu nakṣatragaṇādhipāya dvijendrarājāya niśākarāya || …

divyauṣadhīdravyamayo mahādrumaḥ parāśarāskandaviśākhasuśrutaḥ |

hārītaputraḥ subhapadmapuṣpai ātre(!)mūlās (!) taruḥ sañcakāse ||

namastasmai suvṛkṣāya kalpavṛkṣopakāriṇe |

nṛṇām ārogyadattāya jagadvyādhivināśine ||

atha divyauṣadhīnām vanaspatimaṇiratnaprāṇyaṅgaprabhṛtīnāṃ | nānādeśasamudbhavānām madhurāmlalavanakaṭutiktakaṣāyarasānāṃ etc.

(fols. 1v1–2r3)

End

kaṣāya (!) madhuraṃ śītaṃ sogandhikam udāhṛtaṃ ||

gurupittaprasamanacchardyātīsāranāsanā ||

nivāntaranta(!)raktas turye nayati rujād āḍya (!) praśāmyate |

kaṣāyapittaghnakvanajām (!) athajā (!) rogasaṃsamanaś ca |

pramuditasubhacintā pātrayor āṅgitāso

bhavati nirupanāya auṣadhīnāṃ svanāryeḥ (!) |

prasaga(!)rurujālaṃ dehapīḍākarālaṃ

dvijaśiśupaśubuddhakalpatāṃ prāpnuvanti || ❁ || (fol. 67r1–3)

Colophon

dravyaniścayaḥ samāptaḥ nāmasaṃgrahe nirghaṇṭhaśāstram iti || ❁ ||

pustaka ma⟪ḍa⟫dnabhadrasya rāmadattena likṣate ||

nirghaṇṭhakaṃ nāma śāstraṃ śuddhair llipyakṣarai dhruvaṃ ||

śrīmancāvihāre śākyabhikṣuśrīmadanabhadrena svayaṃ pāṭhārthahetunā likhitam idaṃ rāmadattena vaiḥ ||

śreyo stu || samvat 538 māghakṛṣṇaaṣṭaṃmyāyāṃ viśāṣapraarādhanakṣatre || dhruvayoge || śanaiścaravāsare || saṃpūrṇṇadine || ❁ || rājādhirājaśrīśrījayajyotimalladevasya vijayarājye śrīnepālamaṇḍale ||

śubham astu || (fol. 67r4–v1)

Microfilm Details

Reel No. A 44/12

Date of Filming 15-10-70

Exposures 71

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 12-09-2005

Bibliography