A 44-13 Bheṣajanāmamālā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 44/13
Title: Bheṣajanāmamālā
Dimensions: 29.5 x 4.5 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/226
Remarks: alternative title: Bheṣajanāmamālā

Reel No. A 44-13

Inventory No. 11184

Title Divyauṣadhināmamālā

Remarks alternative title: Bheṣajanāmamālā

Author

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged by rubbing

Size 29.5 x 4.5 cm

Binding Hole 1 to the centre-left

Folios 55

Lines per Folio

Foliation figures in the right margin of the verso

Scribe Rāmadatta

Place of Deposit NAK

Accession No. 2-226

Manuscript Features

A few folios are broken, and writing on many is partly rubbed off.

Excerpts

Beginning

oṃ namaḥ sarvvajñāyaḥ (!) ||

namo stu divyauṣadhivarggabhāṣiṇe nirghaṇṭhu(!)śāstrārthavivekakāriṇe |
samastalokaprabhavārttihāriṇe ⁅śaśāṅkacūḍāmanaye pi⁆nākine ||

atyantadīptāgragabhastimāline carācārāṇām (!) upakārakāriṇe |
vanauṣadhīnāṃ rasavīryadāyine namo stu devāya sahasraraśmaye ||

trailokyavandyair api pūjitāya śambhūttamāṅgasya vibhūṣaṇāya |
namo stu nakṣatragaṇādhipāya dvijendrarājāya niśākarāya || …

divyauṣadhīdravyamayo mahādrumaḥ parāśa[[ra]]skandhaviśākhasuśrutaḥ |
hārītaputraḥ subhapadmapuṣpai (!) ātreyamūlas taruḥ saccakāse ||

nama[sta]smai suvṛkṣāya kalpavṛkṣopakāriṇe |
nṛṇām ārogyasandātre jagadvyādhivināśine ||

atha divyauṣadhīnām vanaspatimaṇiratnaprāṇyaṅgapra⁅bhṛ⁆///
⁅dbha⁆vānām madhurāmlalavanakaṭutiktakaṣāyarasānāṅ kaṭumadhuravipākān etc.

(fols. 1v1–2r2)

End

naṃdāvartto naṃdinī nandināmā, āvarttākhyo coṃgavān ekavarṇṇā |
saṃjñādṛṣṭīsādhatuṣṭyaribhyām āvarṇṇā raktā ekavarṇṇeti varṇṇāḥ ||

naṃdāvarttaḥ || ○ ||

kuruṇṭhako milātakaḥ patravṛttasaṃtalī kunasāhā ca ||

kuruṇṭakaḥ || ○ ||

apasarāpādaparakto laktalāhīdharaḥ || laktakaḥ || ○ ||

kundaśaṃśukladarśano upamañ ca śītabhītaṃ |
kākalerukadadhivarṇṇācchandino vṛttiliṅgakaḥ ||

kuṃdapuṣpaḥ || ○ ||

varṣākī rājapuṣpā ca gaṃdhā śubhavasā surūpā mukta (fol. 56v2–5)

Microfilm Details

Reel No. A 44/13

Date of Filming 15-10-70

Exposures 58

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 13-09-2005