A 44-14 (Cikitsā)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 44/14
Title: [Cikitsā]
Dimensions: 29 x 5 cm x 14 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/363
Remarks:


Reel No. A 44-14

Inventory No. 15181

Title [Cikitsā]

Author Nāgārjuna

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 29 x 5 cm

Binding Hole 1 to the left

Folios 14

Lines per Folio 8-9

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 3-363

Manuscript Features

After the colophon, a later hand begins copying some another cikitsā text, most probably the Maṇḍakalpa, by Nāgārjuna. Only five lines of this second text is covered. Here is the opening:

Oṃ namo buddhāya ||
nāgārjuna (!) mahāprājñaṃ sarvaśāstraviśārada (!) |
susaṃkṣiptavicitsārthaṃ (!) āryadevo mahātapāḥ ||
kāruṇyāt sarvasatvānāṃ daridrāṇāṃ tathā paraṃ |
praṇamya parayā bhaktyā sāraṃ samparipṛcchati ||
katham alpocāreṇa (!) rogopasamanam bhavet |
ity āha bhagavān maṇḍakalpaṃ sarvasukhāvahaṃ || etc.

Excerpts

Beginning

oṃ namo buddhāya ||

hastidantacūrṇṇaṃ | amalāastra(!)dhūmena dagdhvā tailaṃ pacet | abhyaṅgāt khalvāṭako kuñcitakoso (!) bhavati ||    ||
karidantacūrṇṇaṃ amalācūrṇṇaṃ bhṛṅgarājarasena tailaṃ pacet | lepāt kuñcitakeśo bhavati ||    ||
rasāñja⁅naṃ⁆ karidanto (!) ajādugdhena saha lepāt kuñcitakeśo bhavati ||    ||
gañjāphalaṃ tvakpatraka(ṃ) māṃsī | eṣāṃ pṛṣṭvā bhṛṅgarājarasena tailaṃ pacet | kesapracurataro bhavati ||    ||
bhalātakabṛhatīphalamūlam vā madhunā saha lepāt | sanāyi⁅kha⁆ṭvān nāsayati ||    ||
mandārapuṣpaṃ kṛṣṇagāvimūtreṇa lepāt sanāikhaṭvān nāsayati || (fol. 1v1–3)

End

eraṃḍaṃ bījaṃ kavaḍābījaṃ kañjikayā piṣṭvā udvarttanā (!) dradruṃ (!) nasyati ||    ||

cakramardaka (!) harīkī (!) sijhakuṭhārikā | saindhava (!) teṣāṃ samabhāgaṃ kṛtvā kañjikatakrayoḥ piṣṭvā lepāt dadrukuṣṭhaṃ nasyati ||    ||
sāhapappaḍikā pla(!)dvayaṃ gṛhītvā pānīyena prakṣālayitvā cūrṇṇaṃ kṛtvā triphalāpānīyena bhāvayet | vāratrayaṃ puṭaṃ dadyāt guḍakaṃ kṛtvā makṣimadhu pla(!)dvayaṃ pippalīcūrṇṇa pla(!) 2 ekīkṛtya paścāt pratyahaṃ māsakatrayaṃ bhakṣayet bhājanaṃ mudga⟪..⟫ta(ra)śvamāṃsādika (!) | pariṇāmasūlādikaṃ nāsayati nātra saṃśaya (!) ||

saṃkhasya caturo bhāgāḥ tadarddhena manaḥśilāḥ |
tadarddhena marīcañ ca tadarddhena tu saindhavaṃ ||
udakena mimiraṃ haṃti hanti puṣpaṃ samastanā (!) ||
ajākṣīreṇa rātryaṃdhaṃ gomūtreṇa tu piccaḍaṃ ||    || (fol. 14r7–v2)

Colophon

kṛtir iyam āryaśrīnāgārjunapādānām iti || ○ || (fol. 14v2)

Microfilm Details

Reel No. A 44/14

Date of Filming 15-10-70

Exposures 21

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 12-09-2005