A 44-15 Pākavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 44/15
Title: Pākavidhi
Dimensions: 28 x 4.5 cm x 18 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/364
Remarks:


Reel No. A 44-15 Inventory No. 42418

Title Pākavidhi

Remarks

Author Divākaracandra

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 28 x 4.5 cm

Binding Hole 1 in centre-left

Folios 18

Foliation figures in the left margin of the verso

Scribe Rāghavajīva

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-364

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namo āryāvalokiteśvarāya ||

praṇipatya lokanāthaṃ lokottaravaurājam urukaruṇaṃ |

nānāvyādhyupaśamanaṃ pākavidhiṃ saṃgrahād vakṣye ||

drākṣāmadhukadhānyakakākolīkāśmarīphalavyoṣaiḥ |

granthikaviḍiṅgabhā(rggī)nāgabalośīraku[[sa]]mūlaiḥ |

śatamūlīcavyotpalacandanahayagandhaśigrusitajīraiḥ || 〇

saha nitkāthya jalāḍhakam atha kuryāt prastham eṣam (!) idaṃ |

kṣīraprasthasametaṃ ghṛtakuḍavayutaṃ viśuddhaguḍapādaṃ ||

tenodake〇na vidhivad vipacet mandāgninā tad anu |

uttāryaṃ pakvam enaṃ jātīphalajātikośamaricānāṃ |

jātakalavaṅga〇yoś ca pratyekam mā[[ṣakā]]rddham iha || etc. (fol. 1v1–4)

End

iti 〇 bhallātakapākavidhiḥ || ○ ||

vinayena kumāravarmaṇāmnā bhiṣajā dhyeṣita ity aham prasannaḥ |

avalokya mayā tv anekasā〇stra (!) racitaḥ pākavidhiḥ sumandamatinā ||

ata eva vihāya doṣajātaṃ guṇaleśam parigṛhya sādhavo ’sya |

jagadarthakaraṃ susaṃgṛ〇hītaṃ śṛṇutailaṃ (!) balavarṇṇadaṅ gadaghnam ||

tad ayañ caratāt sadaiva kalpadrumavat satvasukhapradaḥ prakāśaḥ |

bhavatāj janatā ca śuddha〇vṛttā sukhinī vītarujā vivṛddhapuṇyā ||

pravidhāya mayā bata pākavidhiṃ yad avāpy imalaṃ (!) kuśalaṃ janatā |

labhalaṃ (!) paripakṣaśubhasya phalam mama pā〇kam upaitv amunā kuśalam |

(fol. 17v3–7)

Colophon

samāpto yaṃ pākavidhir nāmānekarogapraśamanaḥ || kṛtir iyaṃ paṇḍitaśrīdivākaracandrasyeti || ❁ ||

likhitam idaṃ śrīrāghavajīvena śvaparārthahetunā || ○ || (fol. 17v7–8)

Microfilm Details

Reel No. A 44/15

Date of Filming 15-10-70

Exposures 21

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 05-05-2005

Bibliography