A 44-16 Guṇanighaṇṭu

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 44/16
Title: Guṇanighaṇṭu
Dimensions: 31.5 x 4 cm x 20 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit; Newari
Subjects: Āyurveda
Date: NS 547
Acc No.: NAK 2/341
Remarks:


Reel No. A 44-16 Inventory No. 11185

Title Guṇanighaṇṭu

Subject Āyurveda

Language Sanskrit and Newari

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.5 x 4 cm

Binding Hole 1 to the left

Folios 20

Lines per Folio 3-5

Foliation letters in left and figures in right margin of the verso

Date of Copying NS 547 kārttika

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 2-341

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ bheṣajyaguruve namaḥ ||

atha dravyagunādhyāya pravakṣyāmi gunadoṣakaṃ |

rājavṛṣyādhikaṃ pathyā mṛdumadhuraśītalam |

digapha++ +ṇa ||

kaṭukāṅkā sarā ru〇kṣā kaphapittajvarāpahā ||

kaṭukayā guṇa ||

trāyantī kaphapittā+ ++++++++ ||

temālayā guṇa ||

kaphapittāsy aruciccharddiviṣaṃ (!) viṣaghnī tiktavalkalī ||

kuḍabījayā guṇa ||

yātasaro jvaro ccharddiśleṣmapīttaviṣyanut |

durālabhayā guṇa || || (fols. 1v1–2r1)

End

netrāmayeṣu triphalā ca vadanti nityaṃ śuleṣu sarvve tathā rasonaṃ |

kuṣṭeṣu nityaṃ khadirasya sāraṃ sarvveṣu kāseṣu nidigdhikā caḥ || ○ ||

daśarātrasthitaṃ sarpi kāṃsapātra vivarjjayet ||

jihmakaṃ sasathadadhi ca kramate vanikhedha ||

vitalāsannipāteṣuḥ śīghragāmi prasasyate |

bhuvarā vātarogeṣu sannipāteṣu ye ṣecarāḥ || (fol. 20v2–5)

Colophon

iti dravyaguṇadhyāyanāmneti bhikhakasya sāstra (!) samāptaḥ || ❁ ||

śreyo stu || samvat 547 kārttika (fol. 20v5)

Microfilm Details

Reel No. A 44/16

Date of Filming 15-10-70

Exposures 23

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 14-09-2005

Bibliography