A 44-3 Padārthādarśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 44/3
Title: Padārthādarśa
Dimensions: 39.5 x 5 cm x 91 folios
Material: palm-leaf
Condition:
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/825
Remarks: Śāradātilakatantraṭīkā; VI-XII paṭalas


Reel No. A 44-3 Inventory No. 62226

Title Padārthādarśa, VI-XII paṭalas

Remarks Śāradātilakatantraṭīkā

Author Rāghavabhaṭṭa

Subject Śāktatantra

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 39.5 x 5 cm

Binding Hole 1 in the centre

Folios 91

Lines per Folio 5

Foliation figures in the left margin of the verso with śrīḥ

Donor

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-825

Used for Edition no/yes

Manuscript Features

Fol. 1r bears ṣaṣṭhapaṭalādir iyaṃ ṭīkā śāradātilakasya rāghavabhaṭṭakṛtiḥ. Fol. 91 is missing; some folios are damaged. This MS covers Rāghavabhaṭṭa’s commentary on the Śāradātilaka 6.1–12.75.

Excerpts

Beginning

lambodarāya namaḥ ||

dīkṣākathanānantaraṃ mantrā vaktavyāḥ atas teṣāṃ prakṛtibhūtāsāṃ (!) mātṛkāṃ pratijānīte | atheti | varṇṇatanuṃ mātṛkāṃ viśeṣāṃ sarvveṣāṃ bodhānāṃ jñānaśaktiprasarātmakānāṃ tadutpādakānāṃ vaiṣarīmadhyamāpaśyantīparārūpāṇāṃ vidhā(yinī unmī)linī śaktis tām ity arthaḥ |

samuddiṣṭa ity anena vidhipadayogaḥ | samākhyātety anena mā〇tṛkāpadayogaḥ | padmapādācāryasammatam etat | deśikottamair ity anena bījaśaktī api vaktavye iti sūcitam | tatra ke cid dhalo bījāni svarāḥ śaktayaḥ | tad uktaṃ dakṣiṇāmūrttisaṃhitāyāṃ |

halo 〇 bījāni śaktayaḥ svarās tu parameśānīti ete eva bījaśaktī prapañcayāgavyatiriktabhūtalipyantasarvvamātṛkāmantrāṇām iti jñeyam |

(fol. 1v1–4)

End

pañcamanobhavātmakam iti pañcabhiḥ kāmabījair mmantrasyoddhṛtatvāt pañcakāmamantrā yathā

kapa〇ñcamaṃ śucinayanāntasaṃyutaṃ savāmadṛkpavanaguṇānvitaḥ karaḥ |

ravisvaro harihayaviṣṇuṣaṣṭhavaddhanaṇ tatas tara uparānvito bhṛguḥ |

teṣāṃ śirassu vi⁅dadhīta bu⁆dhorddhacandrān

evaṃ mayānigaditāḥ khalu pañca kāmāḥ iti |

bālābījais tribhir ity uddiṣṭaṃ bālāmantram uddharati adhara iti adharaṃ ai bindumān aiṃ brahmā +++ḥ indro laḥ śaśī binduḥ iti svarūpaṃ tena klīṃ bhṛguḥ saḥ sargo visargaḥ tenā (fol. 92v2–5)

Colophon

Microfilm Details

Reel No. A 44/3

Date of Filming 06-10-70

Exposures 96

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 13-04-2005

Bibliography

Arthur Avalon Śāradātilakatantram. Text with Introduction. Reprint. Delhi Motilal Banarsidass 1982.