A 44-5 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 44/5
Title: Ṣoḍaśanityātantra
Dimensions: 38.5 x 5.5 cm x 147 folios
Material: palm-leaf
Condition:
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/266
Remarks: up to paṭala 36; +A 43/13=s; Alternative Titles: Kādimatatantra, Tantrarājatantra


Reel No. A 44-5 Inventory No. 67715

Title Ṣoḍaśanityātantra

Remarks Alternative Titles: Kādimatatantra, Tantrarājatantra

Subject Śāktatantra

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 38.5 x 5.5 cm

Binding Hole 1 in the centre

Folios 147

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Harideva

King Jagajjyormalla

Donor

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-266

Used for Edition no/yes

Manuscript Features

Available folios are 1–120, 165, 167–192.

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

anādyantāparādhīnaḥ svādhīnabhuvanatrayaḥ |

jayaty avirato vyāptaviśvaḥ kālo vināyakaḥ ||

bhagavan sarvvatantrāṇi bhavatoktāni me purā |

nityānāṃ ṣoḍaśānāñ ca navatantrāṇi kṛtsnaśaḥ ||

teṣām anyonyasāpekṣyāj jāyate 〇 mativibhramaḥ |

tasmāt tu nirapekṣaṃ me tantraṃ tāsāṃ vada prabho ||

śṛṇu kādimataṃ tantraṃ pūrvvam anyānapekṣayā |

gopyaṃ sarvvaprayatnena gopanaṃ tantracoditaṃ ||

ka〇thaṃ kādimataṃ nāmnā tan me brūhi maheśvara |

kādiḥ kālīti śaktī staḥ purā tantraṃ nu ta (!) śrutaṃ ||

prokte tantre kādikālīmatākhye tena nāmataḥ |

śṛṇu tatsarvva〇tantrāṇāṃ rājānaṃ sarvvasiddhidaṃ || (fol. 1v1–4)

End

samastam etat tantran te kathitaṃ parameśvari |

yatparā〇marśato bhāvaṃ tv āvayor aikyam aśnute ||

na dadyāt tantram etat tu nābhaktāya kadā cana |

nāśiṣyāya na x mbhāya pracchannānayaśīline ||

na yācate nāstikāya na lubdhāya na mānine |

na pāpāya nāvittāya nādakṣāya na bhedine ||

yas tantram etat sakalaṃ nityāvidyās tu ṣoḍaśa |

bhaktyā saṃgṛhya vidhivat bhajate sa madaṃśakaḥ || 100 ||

śivatatvamayī vyāptir iti samyak samīritā |

asyā niḥkālanāc (!) citte tat tatvaṃ svārthasāt kṛtaṃ || ○ || (fols. 191v4–192r1)

Colophon

iti ṣoḍaśanityātantre kādimate ṣaṭtriṃśatpaṭalaḥ || ○ ||

śrībhavānīśaṅkarābhyāṃ namaḥ ||

iti śrīśaṅkarasya ca〇raṇe mama bhaktir āstāṃ | śubham astu ||

śrīsūryavaśāvatāraśrīśrīmajjagajjyotirmmalladevamahograprateṣu sadā paripālanīyasya śrī haridevasya li〇khitaiṣā pusti || (fol. 192r1–3)

Microfilm Details

Reel No. A 44/5

Date of Filming 06-10-70

Exposures 162

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 02-05-2005

Bibliography