A 44-7 Jayākhyasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 44/7
Title: Jayākhyasaṃhitā
Dimensions: 33 x 5.5 cm x 88 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Vaiṣṇavatantra
Date: NS 307
Acc No.: NAK 1/1633
Remarks: with commentary Jñānalakṣmī


Reel No. A 44-7 Inventory No. 27380

Title Jayākhyasaṃhitā + Jñānalakṣmī

Remarks The Jñānalakṣmī is a commentary on the Jayākhyasaṃhitā.

Subject Vaiṣṇavatantra

Language Sanskrit

Text Features

Reference Sāstri 1905: lxxvii, 76. NCC VI:354.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 30 x 4.5 cm

Binding Hole 1 in centre-left

Folios 88

Lines per Folio 6–8

Foliation figures over letters in the left margin of the verso

Scribe Candramitra

Date of Copying NS 307 phālgunakṛṣṇa 6

Place of Copying

King Guṇakāmadeva

Donor Candramitra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1633

Used for Edition no

Manuscript Features

This MS, written with two handwrittings, covers from verse 55 of the 12th paṭala to the end of the 15th, and from the beginning of the 21st paṭala to the beginning of the 28th.

Excerpts

Beginning

dīpa (!) mālyaṃ vilepanaṃ |

cetasya sādareṇaiva pādyapūrvvañ ca bhaktitaḥ ||

praṇāmam atha cāṣṭāṅga (!) jayaśabdāṃś ca mānasāt |

kṛtvā bhagavato brahman tato mudrām pradarśayet |

svāgatan devadeveśa sannidho bhava me [’]cyuta |

gṛhāṇa mānasīm pūjāṃ yathārthaparibhāvitāṃ ||

jñātvā samupasannatvam prasādābhimukhasthitaḥ |

vistareṇa dvijaśreṣṭha māna〇saṃ yāgam ācaret ||

sa(ṅ)kalpajanitai (!) davyaiḥ pavitrair akṣayaiḥ śubhaiḥ |

sarvvakāmapadan devam mantramūrttidhara (!) yajet ||

abhyaṅgodvartta〇ne pūrvvaṃ snānañ cātha vilepanaṃ |

vastrapūrvvāṇi mālyāṇi sugandhīni nivedya ca ||

hārakeyūrakaṭakair mukuṭai (!) bhūṣitaṃ smaret | (fol. 45r1–5)

End

śrīmadekāyanācāryanārāyaṇagarbhapādānugṛhītasādhakacandradattakṛtāyā jñāna[la]kṣmyā (!) saptāviśati(!)paṭalaḥ || 〇 ||

śrībhagavān uvāca ||

aṅgāṇā (!) śṛṇu viprendra sādhanaṃ siddhidam mahat |

yena vijñānamātreṇa sādhakas sukham aśnute ||

kevalaṃ vyāpakatvena hṛ〇nmantrañ ca karadvaye |

nyase (!) tadanu dehe ca iṣṭvā hṛtpadmamadhyagaṃ ||

vilikhya ca tato bāhye caturasrasya madhyataḥ |

caturdvārasya susitam aṣṭapatraṃ kuśeśayaṃ || 〇

nyase (!) tatkarṇṇikāyāñ ca dhyātvā mantreṇa pūrvvavat |

pūjayitvā vidhānena juhuyāt susitais tilaiḥ ||

tadante hṛdayākāraṃ dhyātvātha vijanam vrajet |

jape (!) lakṣatraya (!) lakṣaṣaṭkañ ca juhuyād api ||

sitacandanaliptānām ājyāktānām mahāmune |

sugandhijātipuṣpāṇāṃ dadyāt pūrṇṇāhutin tataḥ || ○ || (fol. 132v3–8)

Colophon

rakhitavyam prayatnena mayākaṣṭena likhyitaṃ ||

oṃ namo bhagavate vāsudevāya ||

❖ samvat 307 phālgunakṛṣṇaṣaṣṭhaṃmyāṃ śrīguṇakāmadevasya vijayarājye likhitam idamm āgamaṃ svapustakaṃ bhaṭṭaśrīcandramitrasya śivādibhyo gurubho namaḥ || (fols. 132v8–133r1)

Microfilm Details

Reel No. A 44/7

Date of Filming 15-10-70

Exposures 95

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 02-05-2005

Bibliography