A 44-8 Garuḍasaṃhitāsārasaṃgraha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 44/8
Title: Garuḍasaṃhitāsārasaṃgraha
Dimensions: 31 x 5 cm x 64 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit; Prakrit
Subjects: Śaivatantra - used only in early entries
Date:
Acc No.: NAK 7/3
Remarks: with a commentary by Śaṃkuka


Reel No. A 44-8 Inventory No. 22420

Title Gāruḍasaṃhitāsārasaṃgraha saṭīka

Remarks

Author: Śaṃkuka

Subject Śaivatantra/Gāruḍa Tantra

Language Sanskrit and Prakrit

Text Features

Reference BSP (āyurveda): 20.

Manuscript Details

Script Nagari

Material palm-leaf

State incomplete and damaged

Size 31 x 5 cm

Binding Hole 1 in centre-left

Folios 64

Lines per Folio 6

Foliation figures in the left margin of the verso

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 7-3

Used for Edition yes, partial

Remarks See "Śaṅkuka's Saṃhitāsāra: Edition and Translation of Verses 1–5, 75–85, and 129–154 with an Anonymous Commentary" available online at SavifaDok. (MS)


Manuscript Features

Excerpts

Beginning

⁅oṃ⁆ namo garuḍāya ||

pāyaṃ pīyūṣasārāharaṇasarabha〇sojjṛmbhitātmāvaruddhaṃ

brahmāṇḍaṃ bhindhikāmaṃ sma⟪ā⟫ra yadi vapurāsvāṇḍasaṃpiṃḍita⁅m vaḥ |⁆

⁅trai⁆lokyākāṃḍakalpakṣayabhayam idaṃ muṃca vraṣmetprapelya (!) | 〇

prasyākhyānāt (!) svarūpaṃ punar upagamita (!) sāṃrginā vo garutmā (!) |

gāthābhi mṛdubuddhi⁅ve⁆+ vanapāyat saṃhitāsāra

ity anvarthakramakarigaruḍam iha śrī〇saṃkukenādarāt |

tadvyaktiṃ samasaṃskṛti (!) naram mapām pathaṃ tu kaṃ cit |

vyācakṣe kṣamatāṃ ⁅vi⁆+kṣaṇajanaklesākṣamaḥ sikṣatā |

yad anyair vyākhyātaṃ tad asa〇dupapattyādivirahāt |

maduktaṃ tadyogāsahiti | (!) na sato vaktum ucitaḥ | (fol. 1v1–5)

«Excerpt:»

kavalita〇mahiṣāsuraś cā(!) caṃḍakesarī cety atra prākṛte viśeṣaṇāviśeṣapadapūrvvāparavyatyayāc caṇḍakesarītyādipadaṃ tena caṃḍyāḥ saṃbandhina (!) kavalitamahiṣāsurasya caṃḍakesarīṇā (!) udgāro jayatīti vyākhyānaṃ | kīdṛśa udgāraḥ pralayetyādi | pralayakālajaladharo ghoṣavadbhīṣaṇakatvāt 〇 trastatrailokyaḥ tathā caṃḍyāḥ hasitaṃ jayati | kiṃ kṛtvā hasitaṃ ⟪|⟫ grahacakraṃ gaganagataṃ || (fol. 58v3–5)

End

he sakhe sasadharasya haṃsasa(!)syāyaṃ svabhāvaḥ padasāvāt pelitapavano vipūjaya〇kṣānilo visena krīḍati || ṣeṇa (!) ceti śliṣṭoktiḥ ||

viṣaviṣayaṃ krīḍanaṃ stobhādijananam | tathā nādetyādi || nādo dhvaniviśeṣaḥ | sa e (!) 〇 niraṃjanaṃ nirvyājaṃ sucaritaṃ sādhuceṣṭitaṃ | yasya sa tādṛśy araḥ sa(ntu) punar vviṣaṃ nāsayati || nādamātreṇa || tad abhāvaṃ nayatīty arthaḥ |

tasya haṃ〇sasya iva viṣeti krīḍanavidhvaṃsanādau tubhyaṃ svātryam (!) iti prabhāvātiśaya pratipādanārthā śliṣṭoktir eveti || 203 || idānī vyākhyātasyāsvādhyātme(!)viṣayā dvitīyā vyākhyā | ṇavarindetyādi (fol. 64v1–5)

Colophon

Microfilm Details

Reel No. A 44/8

Date of Filming 15-10-70

Exposures 69

Used Copy Berlin

Type of Film negative

Remarks Folios are in disorder in the film. Fols. 59–64 are placed between fols. 42 and 43, in reverse order.

Catalogued by DA

Date 03-05-2005

Bibliography