A 44-9 Jvarasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 44/9
Title: Jvarasamuccaya
Dimensions: 28.5 x 5 cm x 23 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Āyurveda
Date: SAM 44
Acc No.: NAK 5/404
Remarks:


Reel No. A 44-9 Inventory No. 24491

Title Jvarasamuccaya

Remarks

Author

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 28.5x 5 cm

Binding Hole 1 in centre-left

Folios 23

Foliation figures in the left margin of the verso

Date of Copying NS 44 mārgakṛṣṇa 8 (Monday, November 22, 924)

Place of Copying Nīlīśālā

Donor Vaidya .. .. .. varman

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-404

Used for Edition no/yes

Manuscript Features

Available folios are 5–15, 18–19, 29, 35–43.

Excerpts

Beginning

vacobhedāsthidaurbalya (!) tṛṣṇā dāho [’]ruci (!) bhramaḥ | 〇

kaphahīne vātamadhye liṅgam pittādhike viduḥ

śvāsakāśaḥ pratiś⟩āyamukhśoṣo tipārśvaruk |

kaphahīne pittamadhye | liṅgam vātādhike viduḥ | 〇

kṣanair ddāhaḥ kṣaṇaiḥ śītaḥ | saṃdhyasthiśiraso rujāḥ (!) |

sāsrave kaluṣe rakte nirgguṇe cāpi darśane |

sasvanau sarujau karṇṇau | kaṇṭha (!) śūkair ivāvṛtaḥ |〇

tandrā mohapralāpaś ca | śvāsakāśo [’]ruci (!) bhramaḥ |

paridagdhāṃ (!) kharasparṣā | jihvā grastodgatā paraṃ |

ṣṭhīvanaṃ raktapītasya | kapheno(!)miśritasya ca | etc. (fol. 5r1–4)

End

jvare kriyākramāpekṣī | kuryā (!) tatra cikitsitaṃ |

yo hi samyag na jānāti | śāstraṃ śabdārtham eva ca |

na kuryāt sa kriyāñ citra|m (!) acakṣur iva citrakṛt ||

carake ||

śāstra (!) gurumukhaṅkīrṇṇa (!) | †mādayaḥ pāvaka† sakṛt ||

eta (!) karma kurute | vaidya (!) sa vaidyo neti taskarā (!) ||

sauśrute | tatra ślokau ||

rogārttā(!)sarvabhūtānāṃ | mattakṛd dāruṇo jvaram (!) |

tasmād viśeṣatas tasya | yatnena praśamate (!) bhiṣak |

yathākramayathāprāpta|m ukta (!) jva〇racikitsitam |

ātreyādimahīrṣiṇām (!) matam uccaritaṅ saṅgraham iti ||

ity āha (!) bhagavān (!) ātreyādayo maharṣayaḥ || (fol. 43r3–v1)

Colophon

grantha ślokaśatāṣṭā viśādhikaṃ jvarasamu〇ccayaṃ samāptam iti || || samvat pta pka (44) mārggaśirakṛṣṇāṣṭamyām śrīnīlīśālaṃ vāsta⁅vyaḥ vaidya⁆ .. .. .. varmaṇaḥ pustakam iti || ○ || (fol. 43v1–2)

Microfilm Details

Reel No. A 44/9

Date of Filming 15-10-70

Exposures 27

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 04-05-2005

Bibliography