A 443-26 Gāyatrīvivaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/26
Title: Gāyatrīvivaraṇa
Dimensions: 16.2 x 10.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/6304
Remarks:


Reel No. A 443-26 -Inventory No.: 41289

Title Gāyatrīvivaraṇa

Remarks according to the colophon, ascribed to the maitrāvaruṇīyopaniṣad

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.2 x 10.2 cm

Folios 5

Lines per Folio 7

Foliation figures in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 5/6304

Manuscript Features

On the cover-leaf(1r) is written the title: atha gāyatrīvivaraṇam patre. 5 gajānana ||

The fol. 5r is empty.

Excerpts

Beginning

śrīgaṇeśaṃ vande


oṃ atha pratipādyate gāyatryarthaḥ


tatra gāyatrī<nowiki>[c]chandas</nowiki>āṃ māteti gāatryā vedamātṛtvaśravaṇād vedānāṃ ca kāṇḍatrayātmakatvād gāyatryā

api kāṇḍatrayātmakatvaṃ jñeyam. tatra jñānakāṇḍaupeyo mukhyaḥ | tatropāyabhūta upāsanākāṇḍo

madhyamaḥ | tatrāpy upāyabhūtaḥ karmakāṇḍo ʼvamaḥ | te ca gāyatryāḥ prathamadvitīyatṛtīyapādaiḥ

karmāt prakāśyante. so yam artho maitrāvaruṇīyo paniṣadi dṛśyate. tatsavitur vareṇyam ity asau vā ādityaḥ <nowiki>[[savitā]] sa vā eva pravarṇīya ātmakāmenety āhur brahmavādina iti .bhargo devasya dhīmahīti savitā vai devaḥ tato yo

sya bhargākhyas taṃ cintayāmīty āhur brahmavādinobha iti bhāsayatī māṃl lokān ra iti rañjayatī māṇibhūtāni ga iti

gacchaty asmin āgacchanti ca yasmāt prajā iti bharga iti rudro brahmavādinaḥ | dhiyo yo naḥ pracodayād iti

buddhayo vai dhiyas tā yo smākaṃ pracodayād ity āhur brahmavādina iti. asyārthaḥ | savituḥ jagad

vṛkṣapasavasamarthasya bījabhūtasya parameśvarasyādhiṣṭhānabhūtaṃ bhūḥ sthānīyaṃ tad iti vā evasya mahato bhūtasya

nāma bhavatīti śruteḥ | tacchabdavācyam. tanotītiyogāt. tat jagadbījaṃ māyāśaktiyuktam.

anekakoṭibrahmāṇḍavṛkṣārūpeṇa vistārayatīty arthaḥ | tat akhaṇḍaikarasaṃ brahmasatyajñānānantānandarvarūpaṃ

sarveṣāṃ pratyagātmabhūtam ātmakāmena mokṣam icchatā vareṇyaṃ sarvam anyat parityajya varaṇīyam. pravaraṇīya iti

brāhmaṇe praśabda ātyantikam aneikāntikaṃ ca varaṇaṃ darśayituṃ pradarśitaḥ | labdhe yasmin nānyal

labdhavyam asti. nāstu ca yallābhasya pākṣikatvam. asaṃdigdhāviparyasyapratyagātmarūpavatvān. etena jñānakāṇḍārthaḥ

saṃgṛhītaḥ | atra bījarūpāt savitur rdgate jagadvṛkṣe phalaśālāṭusthānīyo devādir asmadādiś ca

prapañcaḥ | budhaskandhaśākhāpallavasthānīyaḥ dthāvaraḥ prapañcaḥ | tatra ythā vṛkṣāt patitaṃ

phalaśālāṭupatrādikam avaniṃ prāptam avanir eva bhavati na punaḥ kadācid api pūrvām avasthām ārohati tadvad yo devo

mānuṣo vā parabrahmabhāvaṃ prāpto na sa punarjīvabhāvaṃ prāpnotīti prathamapādārthaḥ</nowiki> (fol. 1v1–3r5)


End

ātmakāmena kathaṃ paramātmāpravaraṇīya ity ākāṅkṣāyām āha. bharga iti yaḥ savitābījabhūta uktaḥ sa eva devaḥ

pakvaphalasthānīyo brahmaviṣṇurudrasūryacandradurgāvināyakādirupaḥ jagadutpattishitipralayādibhir dīvyati krīḍatīti

devaśabda vācyaḥ | sa ca bahṃādimūrtiṣu bhargākhyo rudraḥ | bhargaśabdaḥ sakārāntaḥ klīve vartate

bharjayatītiyāgād amun anto jyotir vācaka iti savitur devasya tejo brūte iti kecit. ato brāhmaṇe bhargaśabdam

akārāntaṃ rudravācinaṃ pulliṅgaṃ. adarśayati. tato yo sya bhargākhyas taṃ cintayāmīti rudrasya yacchintanayogyaṃ

nīlagrīvādikaṃ rupaṃ mūrtaṃ tadeva muktikāmenopāsyam. tad eva ca sargasthityantakatṛ iti bha ra ga ty

akṣaratrayavyākhyāprakāreṇa darśitaṃ bha iti bhāsayatīmāl lokān ityādinā. atra gāyatrīpratipādyaḥ sāmbamūrtir

maheśvaraḥ kāraṇaguṇopādhir ity asyām upaniṣadi darśitam . tadekavākyatayā praṇavārthaḥ savavedārthaś ca sa eveti

sidhyati. nanu rudramūrticintayā katham amūrtād bījabhūtāt paraṃ śuddhaṃ bhūsthānīyaṃ prāptuṃ śakyam ata āha. dhiya

iti. bhddhayo dhiyas tā yo smākaṃ pracodayād iti brāhmaṇam. buddir hi sthūlasūkṣmakāraṇaprapañcākāratā prāpya puruṣaṃ

saṃsāre niyojayati. yathiktaṃ vārtike. puṃso bhogaprasiddhyarthaṃ vaicitryaṃ dhīr nigacchatīti. tataś ca

sarvadhīvṛttinirodha eva mokṣa ity uktaṃ bhavati. ythoktaṃ maitrāvaruṇīyopaniṣadi layavikṣeparahitaṃ manaḥ kṛtvā

suniścalam. yadā yāty amanībhāvaṃ tadā tatparamaṃ padam iti. tāvan mano niroddhavyaṃ hṛdi yāvat kṣayaṃ gatam etaj

jñānaṃ ca dhyānaṃ ca śeṣo nyo grantha vistara iti. dhiya iti karmaṇām apināma.

tenāgnihotrādinirvikalpakasamādhyantānāṃ karmaṇāṃ prerayitā no smākaṃ jīvānāṃ kuśale eva pravarthayatv iti

pracodayād ity asyārthaḥ | tataś ca sopānārohakrameṇa prathamaṃ yajñe pravartate. tato viśuddhe citte

candracūdārāmacandrādimūrttisaṃtatacintanadvārā jagadbījaṃ praviśati. yajjñānāt

sarvajñatvākhaṇḍānantanityānandacaitanyādikam ananyasāmānyam upalabate. tadā tām api māyāṃ parityajya bhūsthānīyaṃ

sarvapumarthamūrdhanyaṃ nirvikalpakam ātmānam ambhasyākaṇṭhamagnasphuṭitaghaṭāntargatāmbhassaṃbhāras tadambhaḥ

praviśati ythā tathā praviṣṭaḥ śiṣṭaḥ sādhur dhanyaḥ san saṃsārabhayān mucyate.  (fol. 3r5–5v6)


Colophon

iti maitrāvaruṇīyopaniṣadi vyākhyā gāyatrī || || śubham || || || (fol. 5v6–7)

Microfilm Details

Reel No. A 443/26

Date of Filming 14-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 09-10-2009

Bibliography