A 443-27 Gāyatrībhāṣya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/27
Title: Gāyatrībhāṣya
Dimensions: 21.8 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/4836
Remarks:


Reel No. A 443-27 Inventory No. 22579

Title Gāyatrībhāṣya

Author Śaṃkarācārya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.8 x 10.0 cm

Folios 2

Lines per Folio 9–10

Foliation figures in both margins on the verso, in the left under the abbreviation gā. bhā.

Place of Deposit NAK

Accession No. 5/4836

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sarvāvabhāsya(!)katejomayasya paramātmanaḥ sarvāvabodhanārthaṃ sarvātmakatvapratipādakagāyatrīma[ṃ]treḥ(!) prakāśye(!)te tatra caraṇatrayasya daśapadāni tat || 1 || savituḥ || vareṇyaṃ || 3 || bhargaḥ 4 || devasya || 5 || dhīmahi || 6 || dhiyaḥ || 7 || yaḥ || 8 || naḥ || 9 || pracodayāt || 10 || (fol. 1r1–4)


End

ātmasvarūpī preraṇākarī iti prārthanā sarvātmaka⟨ṃ⟩bodhako ʼyaṃ gāyatrīmaṃtraḥ cataurthapādaya vimacha(!) ṛṣiḥ gāytrī[c]chaṃdaḥ guṇātītaparamātmā devatā ātmāprāptyarthe jape viniyogaḥ oṃ parorajase sāvado 3 m savitṛmaṃḍalāṃtarastho guṇātītaḥ paramātmā so ham iti caturthaḥ pādaḥ || (fol. 2v6–10)


Colophon

iti śaṃkarācāryaḥ || (fol. 2v10)

Microfilm Details

Reel No. A 443/27

Date of Filming 14-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 13-10-2009

Bibliography