A 443-28 Gāyatrīpūjāpaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/28
Title: Gāyatrīpūjāpaddhati
Dimensions: 26.8 x 13 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1973
Acc No.: NAK 4/1754
Remarks:


Reel No. A 443-28 Inventory No. 22764

Title Gāyatrīpūjāpaddhati

Author Rudradatta Gautama

Subject Karmakāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.8 x 13.0 cm

Folios 4

Lines per Folio 9

Foliation ffigures in the right hand margin on the verso under the abbreviation rāmaḥ

Place of Deposit NAK

Accession No. 4/1754

Manuscript Features

Fol. 4v is empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ācamya. ṛṣyādinyāsaprāṇāyāmādi. dhyānāntaṃ vidhāya. tāmrādipātre. gāyatrīmaṃtraṃ vilikya. tatra saurapīṭhaṃ pūjayet. yathā. pūrvādi. aṣṭadikṣu madhye ca. brahmaviṣṇuśivātmakāya saurāya yogapīṭhātmane namaḥ dīptadīpaśikhākārādīptādau saurapīṭhaśaktīr dhyāyan.rāṃdīptāyai namaḥ (fol. 1r1–3)

End

śrīgāyatrīdevatāyai āvaraṇadevatābhyaś ca idaṃ yathāsaṃbhavaṃ naivadyaṃ samarpayāmi namaḥ svāhā. iti dakṣiṇahasteha jalam ādāya naivedyaṃ samarpayet. tato devocchiṣṭaṃ oṃ nirmālyabhojine nama iti kiṃvid aiśānyāṃ kṣipet. tata svāṃ dhūtailālavaṃgapū[ṃ]giphalāni nivedya darpaṇaṃ pradarśya darpaṇa⟪traṃ⟫ cāmarādikaṃ nivedya. saparivārāṃ devatāṃ gaṃdhādir abhyarchya ardhyaṃ datvā aṣṭottaraśataṃ mūlamaṃtraṃ jatvā guhyātiguhyetijapaṃ vāmahastena nivedya natvā stutvā pradakṣiṇi kuryād (fol. 4v7 and on the side)

Colophon

iti śubham. 1973 sāla kārtikavadi 10 roja 1 paṃ. rudradattagautamena likhitam śubhaṃ bhūyāt. yaṃ gaṃgādattaśarmaṇā viracitam. (fol. on the side)

Microfilm Details

Reel No. A 443/28

Date of Filming 14-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 14-10-2009

Bibliography