A 443-35 Gṛhāgnipunaḥsaṃdhānahomavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/35
Title: Gṛhāgnipunaḥsaṃdhānahomavidhi
Dimensions: 33 x 15 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1719
Acc No.: NAK 5/4334
Remarks:


Reel No. A 443-35 Inventory No. 40478

Title Gṛhāgnipunassaṃdhānahomavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 15.0 cm

Folios 13

Lines per Folio 8–10

Foliation figures in the lower right-hand margin on the verso

Scribe Itphapanānaka

Place of Deposit NAK

Accession No. 5/4334

Manuscript Features

|| atha gṛhyāgnipunassaṃdhānahomaprāraṃbhaḥ || ❁

On fol 13v is quite damaged. So the akṣaras seen there are of fol. 1v2.

Excerpts

Beginning

|| śrīgṇeśāya namaḥ ||

śrīdurgā prasannā | agninārāyo naḥ || ||

atha punaḥ saṃdhānaprāraṃbhaḥ ||

adya pūv[r]voccaritapuṇyatithau śrīparmeśvaraprītyarthaṃ mama yāvatkālagṛhyāgnidoṣajanitapratyavāyaparihārārthaṃ jñātadinasaṃkhyoktaprāyaścittam akukapratyāmnāyenācariṣye || (fol. *1v1–5)

End

pramādā.laṃ āyuṣyaṃ teja ārogyaṃ da(!)hi me havyavāhana ||

pramādā. yasya sa+ca nāmoktyā. sadyo vaṃdyeta tam acyutaṃ ||

anena panaḥ saṃdhāya romākhyena karmaṇā tena śrī(!) agnir a+ śrīpatāṃ na +ti śaka 1712 ida[ṃ] pustakaṃ viśvanāthadī+takāle itphapanānakasya || (fol. 13r4–8)

Colophon

śrīdurgākumārikārpaṇam (fol. 13r8)

Microfilm Details

Reel No. A 443/25

Date of Filming 17-11-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 16-10-2009

Bibliography