A 443-36 (Āśvalāyana)gṛhyakārikāparibhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/36
Title: [Āśvalāyana]gṛhyakārikāparibhāṣā
Dimensions: 24.5 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/4378
Remarks:


Reel No. A 443-36 Inventory No. 40013

Title Āśvalāyanagṛhyakārikāparibhāṣā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Folios 2

Lines per Folio 9–11

Place of Deposit NAK

Accession No. 5/4378

Manuscript Features

Exp. 4 is empty.

Excerpts

Beginning

|| śrī || āśvalāyanam ācāryaṃ natvā tad gṛhya karmaṇāṃ |

prayogaṃ vadmi saṃkṣepād vṛttikārādibhāsitaṃ | 1 |

prāṇānāyamya saṃkalpaparitaḥ sthaṃḍilaṃ śūci |

adhikaṃ ceṣumātraṃ vā gomayenopalipya ca | 2 ||

yajñiyaṃ śakalaṃ kiṃcid ādadīta tataḥ paraṃ |

tenāṃtaḥ śakalenaiva ṣaḍullekhā(!) ullikhet tataḥ | 3 | (exp. 2 1–5)

End

maṃtro yaḥ karmakaraṇe gṛhya karmaṇy upāṃśu ṣaṭ |

idaṃ kāryam aneneti na kvacid dṛśyate vidhiḥ | 17 |

liṃgād evedam arthatve yeṣāṃte maṃtrasaṃjñakāḥ |

karmāvṛttau tu maṃtrasyāpy āvṛttir gṛhyakarmaṇi | 18 |

maṃtrāṃte karmakartavyaṃ sarvatrakaraṇa(!) tvataḥ |

āsīna urddhvaḥ pragvo vā niyamo yatra nedṛśaḥ |

tadāsīne na kartavyaṃ na prahveṇa na tiṣṭhatā | 19 || || (exp. 3b1–7)

Colophon

iti gṛhyakārikāyāṃ paribhāṣāsamāptim agamat ||

aṃgasaṃghasya taṃ +tte sthālīpākaḥ purocyate |

gṛhapraveśīyahomād yā purṇamāsyāṃ gamiṣyati | 1 |

tasyāṃ taṃ prārabheteti vṛttikārādibhāsitaḥ | (exp. 3b7–10)

Microfilm Details

Reel No. A 443/36

Date of Filming 14-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 16-10-2009

Bibliography