A 446-29 Tāmbūladānodyāpanavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/29
Title: Tāmbūladānodyāpanavidhi
Dimensions: 24.8 x 11.2 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1859
Acc No.: NAK 5/1771
Remarks:


Reel No. A 446-29 Inventory No. 75016

Title Tāmbūladānodyāpanavidhi

Remarks ascribed to the Vāyupurāṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 11.2 cm

Folios 1

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation tā. bū. u. of the verso

Scribe Ananta Dīkṣita "Peṃḍase"

Date of Copying ŚS 1724, VS 1859

Place of Deposit NAK

Accession No. 5/1771

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha taṃbūl(o)dyāpana[m] ||     ||

ṛṣir uvāca ||

tāṃbuladānamāhātmyaṃ kathayasva mama prabho |

udyāpanavidhiṃ tasya sarvakāmārthasiddhaye |

skaṃda uvāca |

sarveṣām eva dānānāṃ tāṃbūlaṃ cottamaṃ smṛtaṃ |

annado dīrgham āyuṣyaṃ saumanasyaṃ ca puṣpadaḥ | (fol. 1r1–3)

End

pūrṇāhutiṃ tataḥ kuryād brāhmaṇān bhojayet tataḥ |

evaṃ kṛte vidhānena sarvān kāmān avāpnuyāt ||    || (fol. 1v)

Colophon

iti vāyupurāṇe tāṃbūlodyāpanaṃ ||     ||

saṃvat 1859 śrīmukhasaṃvatsare śake 1724 duṃdubhisaṃvatsare māghaśuddhadaśamyām idaṃ pustakaṃ peṃdase ity upanāmnāʼnaṃtadīkṣitene kāśyāṃ likhitaṃ

parameśvarārpaṇam astu ||     ||     || (fol. 1v1–3)

Microfilm Details

Reel No. A 446/29

Date of Filming 17-11-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-07-2009

Bibliography