A 446-34 Tīrthaśrāddhapaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/34
Title: Tīrthaśrāddhapaddhati
Dimensions: 26 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1786
Acc No.: NAK 3/512
Remarks:


Reel No. A 446-34 Inventory No. 77772

Title Tīrthaśrāddhapaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.0 cm

Folios 12

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation tī. śrā. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1786

Place of Deposit NAK

Accession No. 3/512

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha tīrthaśrāddhaprayogaḥ ||     ||

āsanaṃ piṇḍadānaṃ ca punaḥ pratyavanejanaṃ ||

dakṣiṇā cān(ta)saṃkalpas thīrthaśrāddheṣv ayaṃ vidhiḥ ||     ||

tatrādau tīrthasnānavidhiḥ ||

tīrthasamīpaṃ gatvā tīrthaṃ sāṣṭāṃgaṃ praṇamya puṣpākṣataphalādikaṃ haste gṛhītvā bhāgīrathyāditīrthaṃ prārthayet || (fol. 1v1–3)

End

tataḥ pāṇinā dīpaṃ nirvāpya pavitraṃ tyaktvā ācamet yasya smṛtyetyādi paṭhet kāyena vācetyādi ca paṭhet | anena karmaṇā śrībhaga[[vā]]n ya[[jña]]puruṣa[ḥ] prīto stu ||     || (fol. 12v2–3)

Colophon

iti tīrthaśrāddhaṃ saṃpūrṇaṃ || śāke 1786 jyeṣṭhakṛṣṇaṣaṣṭhyāṃ idaṃ pustakaṃ likhitaṃ śubham

godāvari namas tubhyaṃ namas te pāpahāriṇi |

anujñāṃ dehi me mātaḥ śra(!)ddhasnānaṃ karomy aham |

iti japitvā |

tvaṃ rājā sarvatīrthānāṃ tvam eva jagataḥ pitā |

yācitaṃ tīrthaṃ dehi sarvaṃ pāpaṃ pramucyatāṃ || (fol. 12v3–5)

Microfilm Details

Reel No. A 446/34

Date of Filming 20-11-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-07-2009

Bibliography