A 446-35 Tīrthaśrāddhavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/35
Title: Tīrthaśrāddhavidhi
Dimensions: 24.3 x 10.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1949
Acc No.: NAK 4/816
Remarks:


Reel No. A 446-35 Inventory No. 77809

Title Tīrthaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 10.6 cm

Folios 3

Lines per Folio 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śrā. and in the lower right-hand margin under the word rāmaḥ

Scribe Cirañjīvī Śarmā

Date of Copying VS 1949

Place of Deposit NAK

Accession No. 4/816

Manuscript Features

Fol. 2r/v is in reverse order.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha ti(!)rthaśrāddha[ṃ] likhyate ||     ||

arghyam āvāhanaṃ caiva dvijāṃguṣṭhaniveśanaṃ ||

tṛptipraṣnaṃ ca vikaraṃ tīrthaśrāddhe vivarjayet || (fol. 1v1–2)

End

evaṃ annebhyaḥ || viprāṇāṃ visarjanaṃ || devatābhyaś ceti paṭhanaṃ | apasavyena | dīpācchādanaṃ | savyena | hastau pādau [ca] prakṣālyācamya || tat kṛtaṃ tat sukṛtam astu yan na kṛtaṃ tad viṣṇo[ḥ] prasādāt brāhmaṇavacanāt sarvaṃ paripūrṇam astu || kāyena vācā || śrāddhapūrṇam astu || (fol. 3r10–3v2)

Colophon

tīrthaśrāddha[ṃ] [[saṃ]]pūrṇa[ṃ] śubham ||     ||

samvat 1949 phā[l]gunakṛṣṇanavamyāṃ śukre śubham cira[ñ]ji(!)viśarmaṇā ❁ (fol. 3v2)

Microfilm Details

Reel No. A 446/35

Date of Filming 20-11-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-07-2009

Bibliography