A 447-33 Tripiṇḍīśrāddha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/33
Title: Tripiṇḍīśrāddha
Dimensions: 21.1 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1950
Acc No.: NAK 5/1684
Remarks:


Reel No. A 447-33 Inventory No. 78310

Title Tripiṃḍīśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.1 x 10.5 cm

Folios 16

Lines per Folio 6–9

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/1684

Manuscript Features

On the cover-leaf is written the title tripiṃḍīśrāddhaprāraṃbhaḥ

Excerpts

Beginning

Śrīgaṇeśāya namaḥ ||

Atha tripiṇḍaśrāddha likhyate ||

Athāto nityasnānaṃ ||

Adyetyādi. Amukagotrasya mama kule anirdiṣṭāpekṣakapretasya ūrddhocchiṣṭa. adhocchiṣṭasparśāsparāpraśauvakrādiduṣṭamaraṇaṃ nivṛtyarthaṃ yamamārge yamayātanādikaṣṭanivṛtyarthaṃ dvātriṃśad durmaraṇaṃ doṣavināśārthaṃ sadgatiprāptyarthaṃ tripiṇḍaśrāddhanimittaṃ amukatīrthe snānavidhinā snānam aham ahaṃ kariṣye gaṃdhaṃ kṛtvā madhyānhādikaṃ karma kārayet adyetādi. (fol. 1v1–2r2)

End

Bhūyasīdānaṃ yasya smṛtyā adya pūrvvccarita. Kṛtasya tripiṃḍīśrāddhasya sarvavidheḥ paripūrṇatāstu adya pūrvo. Kṛtacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi vrāhmaṇāyā nibhāṣate tāni manyaṃti devatā a[ta] evāsaṃvṛta+ snānatīrthaṃ phalaṃti ca anena tripīṇḍīśrāddhakarmakṛtena acchidratāstu snānaṃ abhiṣekaṃ tilakaṃ kuryāt āśīrvādaḥ yasya smṛtyā | | | | (fol. 16v5–15v3)

Colophon

Iti tripiṃḍīśrāddhavidhiḥ saṃpūrṇaḥ | śubhaṃ bhūyāt saṃvat 1950 pauṣamāsi kṛṣṇapakṣe 8 (fol. 15v4–5)

Microfilm Details

Reel No. A 447/33

Date of Filming 20-11-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 26-11-2009

Bibliography