A 447-34 Tripiṇḍīśrāddhavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/34
Title: Tripiṇḍīśrāddhavidhi
Dimensions: 23.3 x 11 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1929
Acc No.: NAK 4/2091
Remarks:


Reel No. A 447-34 Inventory No. 78316

Title Tripiṃḍīśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.3 x 11.0 cm

Folios 12

Lines per Folio 8–12

Foliation figures in both margins on the verso, in the left under the abbreviation tripiṃḍa. and in the right under the word śrī

Place of Deposit NAK

Accession No. 4/2091

Manuscript Features

On the cover-leaf is written the title tripiṃḍiśrāddhavidhiprārambhaḥ

On the end-leaf is written tripiṃḍaśrāddhavidhiḥ samāptaḥ likhitam idaṃ jagannātha śarmāhaṃ

Yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā.

Yadi śuddham aśuddhaṃ vā mama doṣo na dīyatām.

Eṣa sādhāraṇo dharmo hy agatītāśudāhṛta. Iti. Tilayajñasaṃyutān.

Excerpts

Beginning

Śrīgaṇeśāya namaḥ ||

Atha tripiṃḍiśrāddhavidhir liṣyate ||

Kartā tīrthādau gatvā snānādikam ācamya ⟨kaṃ⟩ vidhāya śuduvāsāḥ śucau deśe gomaamṛjjalair upālipya. Kuśopary upaviśyā+nnaḥ kuśpagrahovaddhaśikhīyajñopavītiprāṇā[[nā]] yamya kuśatilajalāny ādāya. Om tatsat 3 viṣṇur ityādideśakālādin saṃkīrya. Adyehāmukagoto ʼmukapravato ʼmukaśarmāhaṃ. Amukagtrasyāmukapretasya pretatvapiśācatvabhūtatvādidurgatibhyo mokṣaprāptipūrvakaviṣṇulokādy uttamalokaprāptaye kariṣyamāṇatripiṃḍiśrāddhapūrvāṅgatvena śrīviṣṇoḥ pūjanaṃ yathāmilitopacāraiḥ kariṣye. (fol. 1v1–6)

End

Caturbhiś ca caturbhiś ca dvābhyāṃ paṃcabhir eva ca.

hṛyate ca punar dvābhyāṃ tasymai yajñātmane namaḥ.

Kāyena vācetyādi paṭhitvā. Śrāddhaṃ samāpya. Vrāhmaṇān namaskṛtya. Tair ebhir nadito gṛhaṃ vrajed

 (fol. )

Colophon

iti tripiṃḍiśrāddhavidhiḥ samāptam. Śubham bhūyāt. Śrīsamvat 1929 śrīśāke ❁ āṣāḍhaśukla 1 roja

atha tripiṃḍaśrāddhasāmagrī. Tāmrakalaśa 3 tāmrasthālī 3 suvarṇapratimā 3 tāṃbulam. Pugīphalaṃ. Kuśa. Tila. Yava. Candana. Akṣatā. Puṣpaṃ. tulasīdalaṃ. Dhūpa. Dīpa. Naivedya. Madhu. Śarkarā. Ghṛta. Yavacūrṇa. taṃḍūlapūrṇa. jaṃvīra. Mātuluṃga. Utatīphalaṃ. Vastra. Tāmrakamaṃḍalu. Upānahau. Chatraṃ. Vyajanaṃ. Tilapātra. Ghṛtapātra. Godhūma. Mudga. Taṃḍula. Gau. Brāhmaṇā. Śubham bhavatu. Yajñopavīta+ godugdha. Goddhi. Māvapiṣṭagarbhitaśaskulyaḥ (fol.  12v5–10)

Microfilm Details

Reel No. A 447/34

Date of Filming 20-11-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 30-11-2009

Bibliography